चीनदेशस्य नेता सी जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रधानमन्त्रिणं मार्क् रुट्टे-इत्यस्मै कथयति-"चीनदेशस्य प्रगतिं न कापि बलः स्थगयितुं शक्नोति" इति

चीनदेशस्य नेता सी जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रधानमन्त्रिणं मार्क् रुट्टे-इत्यस्मै कथयति-"चीनदेशस्य प्रगतिं न कापि बलः स्थगयितुं शक्नोति" इति

The Washington Post

नेदर्लेण्ड्-देशः 2023 तमे वर्षे उन्नतप्रक्रमक-चिप्स् निर्मातुं समर्थानां यन्त्राणां विक्रयणे निर्यात-अनुज्ञापत्रस्य आवश्यकताः आरोपितवान्। सुरक्षायाः चिन्ताम् उद्दिश्य, संयुक्तराज्यामेरिका-देशः चीन-देशस्य उन्नत-चिप्स्-यन्त्राणां, तेषाम् निर्माणस्य उपकरणानां च प्रवेशं अवरुद्धवान्, ततः परं एतत् कार्यम् अभवत्। विज्ञापनं रुट्टे तथा वाणिज्यमन्त्री जेफ्री वान् लीयूवेन् च युक्रेन्-गाजा-देशयोः युद्धानां विषये चर्चां करिष्यन्ति इति अपेक्ष्यते स्म।

#TECHNOLOGY #Sanskrit #US
Read more at The Washington Post