TECHNOLOGY

News in Sanskrit

अद्य वैश्विक-ए. ऐ. प्रतिभा-भूदृश्यस्य विषये चतस्रः विषयेः ज्ञातव्यानि सन्ति
यूरोप्-देशात् प्राप्तस्य नूतनस्य वास्तविक-जगतः चालन-दत्तांशस्य अनुसारं, प्लग्-इन्-संकरणानि आधिकारिक-अनुमानानाम् अपेक्षया प्रायः 3.5 गुणा अधिकं उत्पादनं कुर्वन्ति। न केवलं व्यक्तेः कृते अपेक्षायाः वास्तविकतायाः च अन्तरं समापयितुं महत्त्वपूर्णं भवति, अपि तु उत्सर्जनं न्यूनीकर्तुं उद्दिष्टानां नीतिनाम् अपेक्षितप्रभावाः भवेयुः इति सुनिश्चितं कर्तुं च। पूर्णकथा पठतु।
#TECHNOLOGY #Sanskrit #AR
Read more at MIT Technology Review
विशेषतया अनुकूलित-आवास-सहायक-प्रौद्योगिकी-अनुदानम
वि. ए. इत्यनेन 2024 विशेषतया अनुकूलित-आवास-सहायक-प्रौद्योगिकी-अनुदानस्य कृते आवेदनपत्राणि आहूयन्ते। अस्मिन् वर्षे आवेदनकर्तृभ्यः एप्रिल् 28 दिनाङ्के अपराह्णे 11:59 ई. एस्. टी. पर्यन्तं स्वप्रस्तावान् समर्पयितुं अवकाशः अस्ति। सहत् आवेदनपत्राणां मूल्याङ्कनं वी. ए. कर्मचारिभिः क्रियते, ये विकलाङ्गानां पूर्वसैनिकानां कृते निर्माणस्य आवासस्य च अनुकूलनस्य व्यावसायिकानुभवयुक्ताः सन्ति। एतेषु समीक्षकेषु एस्. ए. एच्. अनुकूलन-अधिकारिणः, व्यावसायिक-चिकित्सकाः, पुनर्वसन-अभियन्तारः च सन्ति। ततः तेषां अनुशंसानां उपयोगः वी. ए. ऋण-प्रत्याभूति-सेवायाः कार्यकारी-निदेशकेन अनुदान-ग्रहीतं चितुं भवति।
#TECHNOLOGY #Sanskrit #AR
Read more at VA.gov Home | Veterans Affairs
चीनदेशस्य नेता सी जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रधानमन्त्रिणं मार्क् रुट्टे-इत्यस्मै कथयति-"चीनदेशस्य प्रगतिं न कापि बलः स्थगयितुं शक्नोति" इति
2023 तमे वर्षे नेदर्लेण्ड्-देशः चिप्-यन्त्राणां कृते निर्यात-अनुज्ञापत्रं प्रवर्तयत्। सुरक्षायाः चिन्ताम् उद्दिश्य, संयुक्तराज्यामेरिका-देशः चीन-देशस्य उन्नत-चिप्स्-यन्त्राणां, तेषाम् निर्माणस्य उपकरणानां च प्रवेशं अवरुद्धवान्, ततः परं एतत् कार्यम् अभवत्।
#TECHNOLOGY #Sanskrit #CH
Read more at Fox News
चीनदेशस्य नेता सी जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रधानमन्त्रिणं मार्क् रुट्टे-इत्यस्मै कथयति-"चीनदेशस्य प्रगतिं न कापि बलः स्थगयितुं शक्नोति" इति
चीना-देशस्य नेता सी-जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रवासिनः प्रधानमन्त्रिणं मार्क्-रुट्टे इत्यस्मै कथयति यत् चीन-देशस्य तन्त्रज्ञानस्य प्रवेशं प्रतिषिद्धुं प्रयत्नः देशस्य प्रगतिं न निवारयिष्यति इति। नेदर्लेण्ड्-देशः 2023 तमे वर्षे उन्नतप्रक्रमक-चिप्स् निर्मातुं समर्थानां यन्त्राणां विक्रयणे निर्यात-अनुज्ञापत्रस्य आवश्यकताः आरोपितवान्। रुट्टेन्, वाणिज्यमन्त्री जेफ़्री वान् लीयूवेन् च युक्रेन्-गाजा-देशयोः युद्धानां विषये चर्चां करिष्यन्ति इति अपेक्ष्यते स्म।
#TECHNOLOGY #Sanskrit #CH
Read more at ABC News
भवतः मस्तिष्कस्य कृते युद्धम्-न्यूरोटेक्नोलोजि-युगस्य स्वतन्त्रतया चिन्तयितुं अधिकारस्य रक्षणम्
चक्रबर्तिः अहं प्रतिदिनं इयर्-बड्स् उपयुज्यते यतः अहं ज्ञातुम् इच्छामि यत् मम कन्यया सह क्रीडित्वा, मृगया सह मेलनं कुर्वन्, सङ्गीतं श्रुतवान्, कार्यं कुर्वन् मम मस्तिष्के किं भवति इति। टान्-लेः एषः टान्-ले, ई. एम्. ओ. टि. ऐ. वि. इत्यस्य सह-संस्थापकः सि. ई. ओ. च अस्ति, यत् बी. सि. ऐ. अथवा मस्तिष्क-सङ्गणक-अन्तरापृष्ठ-तन्त्रज्ञानस्य महतीं संभावनां द्रष्टुं संस्थानां नूतनेषु सस्येषु अन्यतमम् अस्ति। ले वदति यत् मूलतः वयं न मन्यन्ते यत् कम्पेनी-विशेषाः कथं दत्तांशेन सह व्यवहारम् अकुर्वन् इति।
#TECHNOLOGY #Sanskrit #AT
Read more at WBUR News
भोजनालय-प्रौद्योगिकी-भूदृश्य-प्रतिवेदनम् 202
राष्ट्रिय-भोजनालय-सङ्घस्य भोजनालय-तन्त्रज्ञान-परिदृश्य-प्रतिवेदनम् 2024। प्रतिवेदनं, ते पूर्ण-सेवा-भोजनालये भोजनं कुर्वन्तः सन्ति वा स्वगृहेषु वितरणस्य आदेशं ददति वा इति अवलम्ब्य, तन्त्रज्ञानस्य विषये उपभोक्तृभ्यः भिन्नाः अपेक्षाः सन्ति इति सूचयति। आगामिवर्षे अधिकं तन्त्रज्ञानं द्रष्टुं अपेक्षितम्।
#TECHNOLOGY #Sanskrit #DE
Read more at PR Newswire
भोजनालय-प्रौद्योगिकी-भूदृश्य-प्रतिवेदनम् 202
10 मध्ये 7 वयस्काः टेक्-औट् अथवा डॆलिवरि आर्डर् कुर्वन्तः डील्स् अन्विष्यन्ति। 10 मध्ये 8 वितरणग्राहकाः वदन्ति यत् ते स्मार्टफोन् app.76 इत्यस्य उपयोगेन वितरणस्य आदेशं ददति इति% निर्वाहकाः वदन्ति यत् तन्त्रज्ञानस्य उपयोगेन तेभ्यः प्रतिस्पर्धात्मकता प्राप्यते इति।
#TECHNOLOGY #Sanskrit #CZ
Read more at Silk Road Restaurant
ए. एफ्. सि. ऊर्जायाः लेब्इकोन् 600 प्रेस
ए. एफ्. सी. एनर्जी इति संस्था सद्यः एव फांटिज्ने-प्रेस् इत्यतः लेब्इकोन् 600 इति मुद्रणालयस्य अधिग्रहणेन स्वस्य शोधक्षमतायाः विस्तारम् अकरोत्। नवान्वेषणप्रति प्रतिबद्धतायाः, पर्यावरण-संरक्षणस्य च कृते एषः प्रसिद्धः अस्ति। पर्यावरणस्य, सामाजिकस्य, शासनस्य च सिद्धान्तैः सह सम्बद्धेन मिशन् इत्यनेन सह, कम्पनी स्वदृष्टेः कृते व्यापकं समर्थनं प्राप्नोत्।
#TECHNOLOGY #Sanskrit #ZW
Read more at Labmate Online
श्रीलङ्का-देशस्य क्वीन्स्-मैन् इतीदं भूतकालस्य उत्पादकं ग्रेफ़ैट्-सम्पत्तिः अस्ति
क्वीन्स् मैन् इति श्रीलङ्का-देशस्य पूर्व-उत्पादकं ग्राफैट्-सम्पत्तिः अस्ति। एषा सम्पत्तिः ए. जी. टी. इत्यस्य विद्यमानस्य डोडाङ्गास्लाण्डा-ग्रेफ़ैट्-गुणानाम् मध्ये अस्ति, ततः परं संयुक्तसम्पत्तयः क्वीन्स्-मैन्-काम्प्लेक्स् (क्यू. एम्. सी.) इति निर्दिश्यन्ते, एषा सम्पत्तिः तस्य रन्-आफ़्-मैन् (रोम्) टन्स् मध्ये विस्तृत-प्रयोगशालायाः परीक्षणस्य विषयः अस्ति।
#TECHNOLOGY #Sanskrit #ZW
Read more at Mining Technology
उन्नत-सेमिकण्डक्टर्-प्याकेजिङ्ग्-कृते जैविक-डैइलेक्ट्रिक्स् 2024-203
उन्नत-सेमिकण्डक्टर्-प्याकेजिङ्ग्-कृते ऐ. डि. टि. इ. एक्स्. इत्यस्य सामग्रीः तथा प्रक्रियां च <ऐ. डि. 1> क्वोट्; प्रतिवेदनं जैविक-डै-एलेक्ट्रिक्स्-कृते महत्त्वपूर्णानि पञ्च महत्त्वपूर्णानि मानदण्डाणि सूचयति, यथा डी. के. (डै-एलेक्ट्रिक्-स्थिरांकः) तथा डी. एफ़्. (नष्ट-स्पर्शकः), सी. टी. ई. (तापीय-विस्तारस्य गुणकं), दीर्घता च। आदर्शरूपेण, न्यून-डी. के. पालिमर्-यन्त्राणि तापीय-विस्तारस्य (सी. टी. ई.) उच्चगुणकान् प्रदर्शयितुं शक्नुवन्ति, येन यन्त्रस्य विश्वसनीयतां, प्याकेजिङ्ग्-संरचनाः च प्रभाविताः भवन्ति। इदं
#TECHNOLOGY #Sanskrit #US
Read more at PR Newswire