TECHNOLOGY

News in Sanskrit

केप् केनावेरल्, फ़्लै.-विश्वस्य विद्युत्-राजधानी
केप्-केनावेरल्-नगरे विद्युत्-प्रपातात् वर्षानुवर्षेभ्यः महती क्षतिः अभवत्, येन क्रिटिकल्-इन्फ़्रास्ट्रक्चर्-इत्यस्य क्षतिः अभवत्। अधुना, ते जनान् सम्पत्तिं च सुरक्षितं स्थापयितुं नगरभवनानि नूतन-तन्त्रज्ञानेन शस्त्रयुक्ताः कुर्वन्ति। प्रहारस्य अनन्तरं एकः आश्वस्ति-आवेदनः $76,000 आसीत् यदा विद्युत्-प्रहारेन जल-पुनःस्थापन-सुविधा प्राघातिता। भिन्नस्य प्रभञ्जनस्य समये सिटी हाल् अपि आक्रान्तः अभवत्।
#TECHNOLOGY #Sanskrit #KR
Read more at FOX 35 Orlando
हरि-कौण्टि-विद्यालयानां प्रौद्योगिकी-मेल
हॉरी-कौण्टि-विद्यालयेषु मर्टल्-बीच्-कन्वेन्शन्-सेण्टर् इत्यत्र स्वस्य 15 तमं वार्षिक-तन्त्रज्ञान-मेला आयोजिता। प्रदर्शनेषु रोबोटिक्स्, रुबिक्स् क्यूब्स्, ड्रोन्स्, ईस्पोर्ट्स् इत्येतैः सम्बद्धाः परियोजनाः अन्तर्भवन्ति स्म। अस्मिन् कार्यक्रमे स्थितेषु एस्. टी. ई. एम्. प्रतियोगितानां कृते 700 तः अधिकाः परियोजनाः अपि प्रस्तुताः।
#TECHNOLOGY #Sanskrit #HK
Read more at WMBF
अन्धानां दृष्टिबाधितानां च कृते मियामी दीपगृहम
मयामि-लैट्हौस्-फ़ार्-द-ब्लाइण्ड्-एण्ड्-विजुवल्ली-इम्पेर्ड् इत्येषा स्वस्य वार्षिकं बीपिङ्ग्-ईस्टर्-एङ्ग्-हण्ट् इत्यस्य आयोजनं कृतवती। संस्थायाः अकाडेमी-क्रीडाङ्गणे विरामकालस्य परम्परा अभवत्। प्रत्येकं अण्डं बीप्-ध्वनिम् उदपादयत् येन अन्धाः दृष्टिहीनाः च छात्राः तान् अन्वेष्टुं समर्थाः अभवन्।
#TECHNOLOGY #Sanskrit #TH
Read more at WPLG Local 10
एस्. ए. जि.-ए. एफ्. टि. आर्. ए. अध्यक्षः फ़्रेन् ड्रेश्चर् मिसोगिनी इत्यस्य निन्दाम् अकरोत्
एस्. ए. जि.-ए. ए. एफ्. टि. आर्. ए. अध्यक्षः फ़्रेन् ड्रेश्चर् इत्येषा स्त्रीद्वेषम् अकथयत्, यत् हड़ताल-वार्तासु, प्रसारणे च तां व्याकुलम् अकरोत्, तत् "घृणास्पदम्" इति उक्तवान्। न्यूयार्क्-नगरस्य विमन्-इन्-फिल्म्-एण्ड्-टेलिविजन् इत्यस्य वार्षिक-उत्सवे सा सम्मानिता अभवत्। स्टूडियोगणैः सह सङ्घस्य $1 बिलियन् इत्यस्य व्यवहारे अभिनेतृभ्यः प्रथमं ए. ऐ. संरक्षणम् आसीत्।
#TECHNOLOGY #Sanskrit #BD
Read more at Deadline
एमएलबी गो-अग्रे प्रविष्टि-ह्यूस्टन् एस्ट्रोस् क्रीडायाः पूर्वावलोकन
2024 तमे वर्षे मिनिट्-मेड्-पार्क् इत्यत्र गो-हेड्-एण्ट्रि इतीदं उपलभ्यते। प्रशंसकेभ्यः सर्वेषु प्रवेशस्थानेषु पारम्परिक-टिकेट्-स्क्यानिङ्ग्-पद्धत्यां प्रवेष्टुं विकल्पः अपि भविष्यति। कथं कार्यं करोति? मेजर्-लीग्-बेस्बाल् वदति यत् ये प्रशंसकाः सिटिजन्स्-ब्याङ्क्-पार्क् इत्यत्र गो-फ़ार्ड्-एण्ट्रि-लेन् इत्येतान् उपयुञ्जन् ते पारम्परिक-एण्ट्रि-लेन् इत्यस्य अपेक्षया 68 प्रतिशतं द्रुतं गतवन्तः इति।
#TECHNOLOGY #Sanskrit #BD
Read more at KPRC Click2Houston
डी. ऐ. ए. एल्. द्वारा नैजीरिया-देशस्य अपतटीयप्रदेशे उत्पादनं इष्टतमं कर्तुं सिल्वर्वेल्-तन्त्रज्ञानम्
सिल्वर्वेल् टेक्नालजी इन्. सी. इत्यनेन स्वस्य डिजिटल्-इन्टेलिजेण्ट्-आर्टिफिसियल्-लिफ्ट् (डी. ऐ. ए. एल्.)-ग्यास्-लिफ्ट्-प्रोडक्षन्-आप्टिमैसेशन्-सिस्टम् इत्यस्य वैश्विक-सीमाः आफ्रिका-देशं प्रति विस्तृता। डी. ऐ. ए. एल्. इत्यस्य उपयोगेन प्रत्येकस्य कूपस्य निवल-वर्तमान-मूल्यं तेषां जीवनकाले $5 कोटिरूप्यकाणि यावत् वर्धयिष्यति इति अनुमानितम् अस्ति। अनुबन्धेन पश्चिम-आफ़्रिका-देशे सम्पूर्णे महाद्वीपे च डी. ऐ. ए. एल्. इत्यस्य स्वीकरणम् अधिकं भविष्यति इति अपेक्ष्यते।
#TECHNOLOGY #Sanskrit #EG
Read more at WorldOil
यू-बी. एक्स. टेक्नालजी लि
प्रस्तावः दृढप्रतिबद्धतायाः आधारेण क्रियते। कम्पनी इ. एफ्. हट्टन् एल्. एल्. सि. इत्यस्मै सार्वजनिकप्रस्तावमूल्ये 300,000 सामान्यशेयर् इत्येतान् क्रेतुं विकल्पं प्राददात्, यत् प्रस्तावस्य समापनदिनाङ्कात् 45 दिवसाणाम् अन्तरे उपयोक्तुं, अधिक-आबंटन-विकल्पम् आच्छादयितुं न्यून-अण्डर्-रैटिङ्ग्-डिस्कौण्ट् इति अस्ति। दूरदर्शी-वक्तव्यानि भविष्यस्य निष्पादनस्य प्रत्याभूतिः न भवन्ति, तथा च सङ्कटानि अनिश्चितानि च अन्तर्गच्छन्ति।
#TECHNOLOGY #Sanskrit #EG
Read more at Yahoo Finance
टै-नगरस्य मार्ग-सर्वेक्षणस्य प्रथम-चरणस्य आरम्भः अभवत्
टै-नगरे मार्गाणां निवारणस्य योजनां चर्चयितुं बह्व्यः सभाः आयोजिताः सन्ति। इदं नगरं कथयति यत् मार्ग-पुनरावर्तनस्य प्रथम-चरणस्य आरम्भे सङ्कीर्णस्य, सुगमयात्रायाः कृते सज्जतायाः च समयः अस्ति इति। अमेरिकादेशस्य नेक्स्को-हैवे-सोल्यूशन्स् इति संस्था कृत्रिम-बुद्धिचातुर्यस्य उपयोगेन पादचारि-स्थित्याः मूल्याङ्कनं प्रददाति।
#TECHNOLOGY #Sanskrit #AE
Read more at KTXS
लेक्-कौण्टि-शेरिफ्-विभागः मङ्गलवासरे बन्धनाय तन्त्रज्ञानस्य श्रेयः ददति
शेरिफ्-विभागस्य प्रवक्ता पाम् जोन्स् इत्येषा अकथयत् यत् बोर्मन्-एक्स्प्रेस्-वे इत्यत्र पूर्वदिशं प्रति गच्छतः चोरितः वाहनस्य अन्वेषणार्थं एकः अधिकारी सूचनाम् अवाप्नोत् इति। अधिकारिणः वाहनं प्राप्य यातायातं स्थगयितुं प्रायतत, परन्तु चालकः द्रुतगत्या पलायितवान्। ततः अधिकारिणः वाहनं स्थगयितुं युक्तिम् अकुर्वन् इति जोन्स् अवदत्।
#TECHNOLOGY #Sanskrit #AE
Read more at Chicago Tribune
नूतन-सौरशक्तियुक्त-लवणजल-विलवणीकरण-व्यवस्था जलजन्यरोगान् न्यूनीकर्तुं शक्नोति
वैज्ञानिकैः लवणजलं स्वच्छं पेयजलं कर्तुं नूतनं सौरशक्तियुक्तं तन्त्रं विकसितम्। व्यवस्थया स्वयमेव वोल्टेज् तथा तस्य माध्यमेन लवणजलस्य प्रवाहस्य परिमाणं च समायोज्यत, यत् सूर्यप्रकाशस्य परिवर्तनशीलस्तरस्य आधारेण भवति। यन्त्रस्य कार्याणि उपलभ्यमानजलशक्त्या सह सङ्गृह्य, समूहः एकं तन्त्रं विकसयितुं शक्नोति यत् महार्घं ब्याटरी-उपयोगम् न्यूनीकर्तुं शक्नोति तथा च उत्पादितस्य शुद्धजलस्य परिमाणे आपोषणं न करोति।
#TECHNOLOGY #Sanskrit #CO
Read more at Tech Xplore