चीनदेशस्य नेता सी जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रधानमन्त्रिणं मार्क् रुट्टे-इत्यस्मै कथयति-"चीनदेशस्य प्रगतिं न कापि बलः स्थगयितुं शक्नोति" इति

चीनदेशस्य नेता सी जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रधानमन्त्रिणं मार्क् रुट्टे-इत्यस्मै कथयति-"चीनदेशस्य प्रगतिं न कापि बलः स्थगयितुं शक्नोति" इति

ABC News

चीना-देशस्य नेता सी-जिन्पिङ्ग्-वर्यः डच्-देशस्य प्रवासिनः प्रधानमन्त्रिणं मार्क्-रुट्टे इत्यस्मै कथयति यत् चीन-देशस्य तन्त्रज्ञानस्य प्रवेशं प्रतिषिद्धुं प्रयत्नः देशस्य प्रगतिं न निवारयिष्यति इति। नेदर्लेण्ड्-देशः 2023 तमे वर्षे उन्नतप्रक्रमक-चिप्स् निर्मातुं समर्थानां यन्त्राणां विक्रयणे निर्यात-अनुज्ञापत्रस्य आवश्यकताः आरोपितवान्। रुट्टेन्, वाणिज्यमन्त्री जेफ़्री वान् लीयूवेन् च युक्रेन्-गाजा-देशयोः युद्धानां विषये चर्चां करिष्यन्ति इति अपेक्ष्यते स्म।

#TECHNOLOGY #Sanskrit #CH
Read more at ABC News