वयं पश्यामः यत् संस्थाः 47 प्रतिशतं स्वामित्वेन सह कम्पेनी-विशेषस्य सिंहभागस्य स्वामिनः सन्ति इति। अर्थात्, यदि स्टाक् वर्धते तर्हि समूहः सर्वाधिकं लाभं प्राप्स्यति। एतत् सूचयितुं शक्नोति यत् निवेश-समुदाये कम्पेनी-विशेषस्य विश्वास्यता अस्ति इति। यदि द्वौ बृहत्-संस्थागतनिवेशकौ एकस्मिन् एव समये स्टाक् इत्यस्य विक्रयणं कर्तुं प्रयतन्ते तर्हि बृहत्-शेर्-मूल्यस्य ह्रासः दृश्यते इति असामान्यं नास्ति।
#TECHNOLOGY #Sanskrit #HU
Read more at Yahoo Finance