अकौस्टिक्-लाङ्ग्-बेस्लैन्-कैलिब्रेशन् इत्यनेन सह ऐ. एम्. यू. इत्यस्य जलान्तर्गत-मार्गनिर्देशन-कार्यक्षमतायां सुधारः

अकौस्टिक्-लाङ्ग्-बेस्लैन्-कैलिब्रेशन् इत्यनेन सह ऐ. एम्. यू. इत्यस्य जलान्तर्गत-मार्गनिर्देशन-कार्यक्षमतायां सुधारः

Tech Xplore

अकौस्टिक्-लाङ्ग्-बेस्लैन् (एल्. बि. एल्.) इति प्रणाली उच्चसंरचनायाः व्ययस्य जटिलनियोजनस्य च कारणात् परिमितेः सम्मुखीना भवति, येन तस्य उपयोगिता लघुप्रदेशेषु एव सीमितम् अस्ति। एषा चुनौती जलान्तर्गामिनां वाहनानां & #x27; अधिकनिश्चिततया दीर्घदूरं गन्तुं क्षमतां प्रतिषिद्धयति। अस्य अध्ययनस्य केन्द्रबिन्दुः पारम्परिक-जलान्तर्गामी-मार्गनिर्देशन-पद्धत्याः परिमितेः पारगमनार्थं तस्य नवान्वेषी-पद्धतिः अस्ति।

#TECHNOLOGY #Sanskrit #GB
Read more at Tech Xplore