TECHNOLOGY

News in Sanskrit

मूर् इत्यस्य विधिः तथा ए. एस्. एम्. एल्
मूर्-इत्यस्य नियमस्य अनुसारं एकीकृत-परिपथे ट्रान्ज़िस्टर्-सङ्ख्या प्रतिवर्षं द्विगुणिता भवति। अन्तिमेषु वर्षेषु ए. एस्. एम्. एल्. इत्यस्य यन्त्राः मूर्स्-नियमान् निष्कासनात् रक्षितवन्तः। अद्यत्वे, चिप्-मेकर् इत्येतान् स्थूलरूपेण मार्गीकर्तुं आवश्यक-सान्द्रतायां परिपथस्य उत्पादनं कर्तुं संसारे ते एव समर्थाः सन्ति।
#TECHNOLOGY #Sanskrit #IL
Read more at MIT Technology Review
उत्तरदायित्वयुक्तस्य ए. ऐ. इत्यस्य लाभः प्राप्यते
अस्मिन् वर्षे आर्टिफिसियल् इन्टेलिजेन्स् (ए. ऐ.) इत्यस्य परिवर्तन-बिन्दुः अस्ति। इयू. संसदः वर्षत्रयानाम् वार्तायाः अनन्तरं इयू. ए. ऐ. अधिनियमस्य अनुमोदनार्थं मतदानम् अकरोत्। ऐ. बी. एम्. इत्यनेन अस्य विधानस्य तथा च ए. ऐ. इत्यस्य विनियमनार्थं तस्य सन्तुलितं, सङ्कट-आधारितं समीकरणं च स्वागतीकृतम्। अस्माभिः बहुभ्यः वर्षेभ्यः ज्ञातं यत् ए. ऐ., अस्माकं जीवनस्य कार्यस्य च प्रत्येकं क्षेत्रं स्पृशति इति। परन्तु ए. ऐ. इत्यस्य सर्वाः प्रभावः आकर्षकः वार्ता-योग्यः च न भविष्यति-तस्य सफलता दैनन्दिन-मार्गेषु एव निहितः भविष्यति यत् तत् मनुष्यान् अधिकोत्पादकं भवितुं साहाय्यं करोति।
#TECHNOLOGY #Sanskrit #ID
Read more at Fortune
आर्टिफिसियल् इन्टेलिजेन्स् इत्यस्य कार्येषु प्रभावः
म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नालजी (एम्. ऐ. टि.) संस्थायाः संशोधकाः, 1940 तमात् वर्षात् आरभ्य, न्यूनातिन्यूनं यू. एस्. मध्ये, कार्येषु निवलप्रभावः तन्त्रज्ञानस्य अस्ति वा इति परिमाणीकर्तुं प्रयतन्ते स्म। अध्ययनेन मशीन्-आटोमेशन्-द्वारा नष्टानि कार्यानि सन्तुलितानि, परन्तु वृद्धिना उत्पन्नानि कार्यानि सन्तुलितानि आसन्-यदा तन्त्रज्ञानं नूतनान् कार्यान् कार्यान् च कल्पयति स्म। 1940 तमात् वर्षात् 1980 तमं वर्षं यावत् अनेकानि कार्यानि स्वयंचालितानि आसन्, यथा अक्षरनिर्धारकाः, परन्तु अनेन उदयोन्मुख-तन्त्रज्ञानेन अभियान्त्रिकक्षेत्रे अधिकाः कर्मचारिणः, विभागप्रमुखाः, नौवहनक्षेत्रे लिपिकाः च आवश्यकाः अभवन्।
#TECHNOLOGY #Sanskrit #ID
Read more at DIGIT.FYI
के. यू. एल्. आर्. तन्त्रज्ञानसमूहः शुक्रवासरम्, एप्रिल् 12,2024 दिनाङ्के सम्मेलन-आह्वानम् आयोजयति
के. यू. एल्. आर्. टेक्नालजी ग्रुप्, ऐ. एन्. सी. इति संस्था शुक्रवासरे, एप्रिल्-मासस्य 12 दिनाङ्के, पूर्वसमयस्य सायं 4.30 वादने सम्मेलन-आह्वानम् आयोजयिष्यति। वित्तीयानि परिणामानि आह्वानात् पूर्वम् प्रेस्-विज्ञप्ति-द्वारा निर्गन्तव्याः। अस्मिन् प्रेस्-रिलिज़् इत्यस्मिन् समाविष्टां सूचनां अद्यतनीकर्तुं वयं किमपि दायित्वं न गृह्यामः।
#TECHNOLOGY #Sanskrit #ID
Read more at GlobeNewswire
ए. ऐ.-शक्तियुक्तानां प्रतिक्रियानां सारांश
ज़ूम् इत्यत्र एकः "ए. ऐ. सहचरः" अस्ति, यः भवतः मेलने विलम्बेन आगन्तुं साहाय्यं करोति, तथा च टीम्स् इत्यत्र "कोपैलट्" प्रमुखान् चर्चाविषयान् संक्षेपयितुं साहाय्यं करोति। यद्यपि ते उत्पादकतायाः प्रतिक्रियायाः च लाभान् प्रदास्यन्ति तथापि अस्माकं वार्तालापेषु सम्मिलिताः एतेषां साधनानां न्यूनताः अपि सन्ति। नेतारः अधिकारस्य स्थित्याः च प्रभावस्य विषये विचारणीयाः, यत् वयं ज्ञानरूपेण गणयामः।
#TECHNOLOGY #Sanskrit #ID
Read more at HBR.org Daily
हिन्द-प्रशान्तमहासागरे सहयोगस्य समस्या
भारत-प्रशान्तप्रदेशः महत्त्वपूर्णानि भूराजनैतिकानि परिवर्तनानि अनुभवति, यथा चीनदेशस्य परमाणुशक्तेः द्रुतगत्या विस्तारः, वर्धमानानि प्रकोपनानि च। तथापि, यू. एस्. प्रतिरोधाय प्रतिबद्धः अस्ति, तथा च मित्रराष्ट्राणां दीर्घसूच्यां समर्थितः अस्ति, येषु अधिकांशाः अद्यत्वेषु वर्षेषु वाशिङ्ग्टन्-नगरेण सह सम्बन्धान् गाढीकृतवन्तः। परन्तु, अस्मिन् प्रदेशे मित्रराष्ट्रैः सह सहयोगेन द्रुतं, सुरक्षितं च सम्प्रेषणं कठिनं भवितुम् अर्हति। तान्त्रिकदृष्ट्या, क्षेत्रस्य विविधाः परिसराः, मुक्त-महासागरेभ्यः घनतापर्यन्तं सन्ति।
#TECHNOLOGY #Sanskrit #ID
Read more at C4ISRNET
साम्सङ्ग् HBM मध्ये Nvidia इत्येतं ग्रहीतुं प्रयतते
आर्टिफिसियल्-इन्टेलिजेन्स्-स्पर्धायां साम्सङ्ग्-एलेक्ट्रानिक्स् पिहितः अभवत्। यद्यपि एतत् अपेक्षितात् अधिकं कालं यापयति, तथापि ए. ऐ. इत्यस्य उत्कर्षस्य कारणात् समग्र-स्मृति-विपणिः कठोरः भवेत्, तथापि साम्सङ्ग्-संस्थायाः कृते एषः महत्त्वपूर्णः परिणामः भवितुम् अर्हति। एनवीडिया इत्यस्य ए. ऐ. चिप्स् इतीमानि चाट्-जी. पी. टी. इत्यादीनां उत्पादक-ए. ऐ. एप्स् इत्येतेषां उदयात् आरभ्य हाट्-केक्स् इव विक्रीयन्ते।
#TECHNOLOGY #Sanskrit #IN
Read more at Mint
भारते प्रोप्टेक्-क्रीडकाः स्वनिवेशं वर्धयितुं योजनां कुर्वन्ति
प्रमुखानां प्रोप्टेक्-संस्थानां स्वव्यापारस्य विस्तारार्थं अल्पकालात् मध्यमकालपर्यन्तं पर्याप्त-निवेश-योजनाः सन्ति। भारतस्य रियल्-एस्टेट्-उद्योगः 2030 तमवर्षपर्यन्तं $1 लक्षकोटि-परिमाणं राजस्वं प्राप्नुयात् इति अपेक्षा अस्ति। स्क्वेर् यार्ड्स् अग्रिमद्वये वर्षेषु $30-40 दशलक्षम् निवेशयितुं योजनां करोति यतः तत् तस्मिन् कालावधौ प्रारम्भिक-सार्वजनिक-प्रस्तावस्य कृते सज्जते।
#TECHNOLOGY #Sanskrit #IN
Read more at Business Standard
मैक्रोसाफ्ट्-संस्थया कार्यालय-365 तः पृथक् दलानि विक्रीयन्ते
यूरोपीयन-आयोगः सेल्स्फोर्स् इत्यस्य स्वामित्वस्य प्रतिस्पर्धात्मक-कार्यस्थल-सन्देश-आप् स्लाक् इत्यस्य 2020 तमवर्षस्य परिवादात् आरभ्य मैक्रोसाफ्ट्-संस्थायाः आफ़िस् तथा टीम्स् इत्येतयोः सम्बन्धस्य अन्वेषणं कुर्वन् अस्ति। 2017 तमे वर्षे आफ़िस् 365 मध्ये निःशुल्करूपेण योजितानि दलानि, आंशिकरूपेण तस्य वीडियो-कान्फ़रेन्सिङ्ग् इत्यस्य कारणात् महामारी-काले लोकप्रियाः अभवन्। प्रतिद्वन्द्वी तु, उत्पादानाम् संयोजनं मैक्रोसाफ्ट्-संस्थायै अनुचितलाभं जनयति इति अवोचत्।
#TECHNOLOGY #Sanskrit #IN
Read more at The Financial Express
विण्डोस्-कोपैलट् इत्यनेन दीर्घतरलेखानां सारांशं कथं करणीयम्
मैक्रोसाफ्ट् इत्यस्य नूतनः कोपिलोट् ए. ऐ. सहायकः "प्रतिदिनस्य ए. ऐ. सहचरः" इति अङ्कितः अस्ति। यदा भवान् दीर्घं विवरणं सङ्कोचितं कर्तुम् अर्हति, अनुबन्धात् प्रमुखान् विषयान् निष्कासयेत्, अथवा मेलन-कार्यवृत्तस्य सारांशं ग्रहीतुं शक्नोति, तदा एतत् उत्तमं भवति। अतः भवान् वस्तुतः एतत् दस्तावेजु-सारांशकं कथं उपयुञ्जते? अस्माभिः तत् विच्छिन्नं करोतु।
#TECHNOLOGY #Sanskrit #IN
Read more at The Indian Express