TECHNOLOGY

News in Sanskrit

आल्फी पिनो, बिलियनीको अकाडेमी फ़ार् है अचीवर्स् मध्ये सम्मिलितः अभवत्
आल्फी पिनो इत्येषः सद्यः एव बिलियनीको इति प्रमुख-शैक्षणिक-मञ्चे सम्मिलितः, यः स्वस्य मार्गदर्शन-प्रशिक्षण-कौशलं च प्रददाति। आल्फी इत्यस्य प्रशिक्षणस्य विस्तृतः अनुभवः अस्ति, यः सर्वेषु विषयेषु क्रिप्टोकर्न्सी इत्यस्मिन् विशेषज्ञः अस्ति। सः बहुभ्यः वर्षेभ्यः सञ्चितं ज्ञानं मञ्चे आनयन् अस्ति।
#TECHNOLOGY #Sanskrit #GH
Read more at Yahoo Finance
क्षतं सील् कर्तुं केटर्पिल्लर् इत्येते रक्तम् विस्कोलास्टिक्-द्रवरूपेण परिवर्तयन्ति
कीटस्य रक्तम् अस्मैभ्यः अतीव भिन्नम् अस्ति। अस्मिन् हीमोग्लोबिन् तथा प्लेट्लेट्स् इत्येतयोः अभावः भवति, तथा च रक्तरक्तकोशानाम् स्थाने रोगप्रतिरोधव्यवस्थायाः रक्षणार्थं हीमोसैट्स् इति अमीबा-सदृशकोशिकानां उपयोगः भवति। एषा द्रुतक्रिया निर्जलीकरणप्रवणतां कीटान् जनयति इति कल्प्यते, यत् क्षतेः अनन्तरं जीवितुं सर्वाधिकं सम्भाव्यं भवति। परन्तु अद्यावधि, हेमोलिम्फ़् इतीदं शरीरात् बहिः एतावत् शीघ्रं रक्तस्रावं कथं कर्तुम् अर्हति इति शास्त्रज्ञाः यथार्थतया न अवगच्छन्।
#TECHNOLOGY #Sanskrit #GH
Read more at Technology Networks
F1 प्रौद्योगिकी भविष्
दशकान् यावत् एफ़्1 निश्शब्दतया वाहन-उद्यमे क्रान्तिम् अन्ववर्तत। प्याडल्-शिफ्टर्-तः कार्बन्-फ़ैबर्-निर्माणपर्यन्तं, एफ़्1 इति तन्त्रज्ञानं उपभोक्तृ-वाहनेषु प्रवेशम् अकरोत्। के. ई. आर्. एस्. इतीदं सूपर्-स्मार्ट्-प्रणाल्या सदृशी अस्ति, या भवतः ब्रेकेभ्यः अतिरिक्तां शक्तिं ग्रहीतुं पश्चात् सञ्चालयति।
#TECHNOLOGY #Sanskrit #ET
Read more at Khel Now
नवीनतमं ए. ऐ. टेक्-प्रगतिः
यूरोप्-देशः उन्मत्त-ए. ऐ. तन्त्रज्ञान-स्पर्धायां क्रीडितुम् उद्युक्तः अस्ति, परन्तु अस्मिन् क्षेत्रे विशेषज्ञानां स्टार्ट-अप्-इत्येतेषां संख्या निरन्तरं वर्धमाना अस्ति। अलेफ् आल्फा इत्यस्य संस्थापकः जोनास् आन्द्रुलिस् इत्येषः सार्वजनिक-संस्थानां कार्यान् सुव्यवस्थितं कर्तुं समर्थः ए. ऐ. इत्यस्य उत्पादनं कर्तुं प्रयतते।
#TECHNOLOGY #Sanskrit #ET
Read more at Times of Malta
दन्तचिकित्सायाः भविष्यम
मेघप्रौद्योगिकी दन्तचिकित्सायां, तस्य वर्तमानप्रयोगेषु, भविष्ये सम्भावनायां च क्रान्तिम् आनेतुं सज्जिता अस्ति। दन्त-संशोधने डा. टेरी ओर्स्टन् अल्बर्टा-नगरस्य द्वितीयः दन्तचिकित्सकः आसीत् यः विपणनं प्रति आगत्य डिजिटल्-क्ष-किरणान् अङ्गीकृतवान्, तथा कदापि पृष्ठं न दृष्टवान्। तस्य वर्तमानस्य सफलतायाः श्रेयः, डिजिटल्-विपणनम्, आधुनिक-तन्त्रज्ञानस्य स्वीकरणं, केन्द्रीकृतकार्याणि, प्रशिक्षणं, मार्गदर्शनं च इत्यादीनि अनेकानि विषयानि भवितुम् अर्हन्ति।
#TECHNOLOGY #Sanskrit #ET
Read more at Oral Health
लुम्मुस्-तन्त्रज्ञानम् एस्. ए. बि. ऐ. सि. फ़ुज़ियान्-पेट्रोकेमिकल् इत्यस्य लार्ज्-स्केल्-इथिलीन्-परियोजनायाः शक्तिं प्रदातुं प्रयुज्यते
लुम्मुस् टेक्नालजी टु पवर् एस्. ए. बी. ऐ. सी. फ़ुज़ियान् पेट्रोकेमिकल् को. लि. इति अत्याधुनिकप्रक्रियाप्रौद्योगिकीनां ऊर्जा-समाधानानां च कृते विश्वव्यापीप्रसिद्धा अस्ति। परियोजनायाः आरम्भः अस्मिन् वर्षे भविष्यति, यस्य समाप्तिदिनाङ्कः 2026 तमे वर्षे भविष्यति। एषः अद्यावधि फ़ुज़ियान्-प्रान्ते विदेशीय-सहभागितायुक्तः बृहत्तमः एक-निवेश-संयुक्त-उद्यम-प्रकल्पः अस्ति।
#TECHNOLOGY #Sanskrit #CA
Read more at ChemAnalyst
नाइजीरिया प्रौद्योगिकी और प्रबंधन विश्वविद्यालय (एन. यू. टी. एम.
आफ्रिकन्-डेवेलप्मेण्ट्-ब्याङ्क्-समूहस्य अध्यक्षः डा. अकिन्वूमी अडेसिना वदति यत् आफ्रिकादेशस्य युवान् गुणवत्तापूर्णशिक्षया सुसज्जयितुं, भविष्यस्य समस्यानां निवारणार्थं आवश्यकानि कौशलानि च आफ़्रिकादेशस्य विश्वस्य च विकासाय महत्त्वपूर्णानि सन्ति इति। प्रौद्योगिकी-प्रबन्धननेतृणां उत्पादनार्थं विश्वविद्यालयः विश्व-स्तरीय-मानकैः युक्तं प्रबलं ब्राण्ड्-निर्माणं कुर्वन् अस्ति। 2050 तमं वर्षं यावत् विश्वस्य चतुर्षु जनेषु एकः आफ्रिका-देशीयः भविष्यति।
#TECHNOLOGY #Sanskrit #BW
Read more at African Development Bank
एयर्-रेस्-एक्सः रेड्-बुल्-एयर्-रेस् इत्यस्य उत्तराधिकारी
एयर्-रेस्-एक्स् इतीदं 2019 तमे वर्षे समाप्तस्य रेड्-बुल्-एयर्-रेस्-श्रृङ्खलायाः उत्तराधिकारी अस्ति। आगामि-सत्रे षट्-देशानाम् अष्ट-विमानचालकाः त्रिषु स्पर्धासु भागं ग्रहीष्यन्ति। 2023 तमवर्षस्य विपरीतं, नूतनाः "रिमोट् रौण्ड्" इत्येतेषां कृते निश्चित-आतिथेय-नगराणि न भविष्यन्ति। अस्य अर्थः अस्ति यत् भौतिक-प्रतिबन्धाः न्यूनाः सन्ति तथा च मार्गाणां विन्यासः अधिकं नम्यकरूपेण कर्तुं शक्यते।
#TECHNOLOGY #Sanskrit #AU
Read more at MIXED Reality News
क्षतं सील् कर्तुं केटर्पिल्लर् इत्येते रक्तम् विस्कोलास्टिक्-द्रवरूपेण परिवर्तयन्ति
कीटस्य रक्तम् अस्मैभ्यः अतीव भिन्नम् अस्ति। अस्मिन् हीमोग्लोबिन् तथा प्लेट्लेट्स् इत्येतयोः अभावः भवति, तथा च रक्तरक्तकोशानाम् स्थाने रोगप्रतिरोधव्यवस्थायाः रक्षणार्थं हीमोसैट्स् इति अमीबा-सदृशकोशिकानां उपयोगः भवति। एषा द्रुतक्रिया निर्जलीकरणप्रवणतां कीटान् जनयति इति कल्प्यते, यत् क्षतेः अनन्तरं जीवितुं सर्वाधिकं सम्भाव्यं भवति। परन्तु अद्यावधि, हेमोलिम्फ़् इतीदं शरीरात् बहिः एतावत् शीघ्रं रक्तस्रावं कथं कर्तुम् अर्हति इति शास्त्रज्ञाः यथार्थतया न अवगच्छन्।
#TECHNOLOGY #Sanskrit #AU
Read more at Technology Networks
टेक्क्रञ्च् साक्षात्कारः ए. ऐ. क्षेत्रे महिला
टेक्क्रञ्च् इत्येषा ए. ऐ.-क्रान्तौ योगदानं कृतवतां उल्लेखनीयां महिलानां विषये केन्द्रीकृतां साक्षात्कारानाम् श्रृङ्खलां प्रारब्धवती अस्ति। यदा ए. ऐ. इत्यस्य उत्कर्षः प्रचलति तदा वयं सम्पूर्णे वर्षे अनेकानि खण्डानि प्रकाशयामः, प्रायः अपरिचितानि प्रमुखानि कार्याणि प्रकाशयामः। ब्राण्डी नोन्नेके, सी. ऐ. टी. आर्. ऐ. एस्. नीति-प्रयोगशालायाः संस्थापक-निर्देशिका अस्ति, यस्य मुख्यालयः यू. सी. बर्कले इत्यत्र अस्ति, यत् नवान्वेषणस्य प्रोत्साहने विनियमनस्य भूमिकायाः विषये प्रश्नान् सम्बोधयितुं अन्तर्शिस्तीय-संशोधनस्य समर्थनं करोति। सा बर्कले-सेण्टर्-फ़ार्-ला-संस्थायाः सहनिर्देशिका अपि अस्ति।
#TECHNOLOGY #Sanskrit #BR
Read more at TechCrunch