टेक्क्रञ्च् इत्येषा ए. ऐ.-क्रान्तौ योगदानं कृतवतां उल्लेखनीयां महिलानां विषये केन्द्रीकृतां साक्षात्कारानाम् श्रृङ्खलां प्रारब्धवती अस्ति। यदा ए. ऐ. इत्यस्य उत्कर्षः प्रचलति तदा वयं सम्पूर्णे वर्षे अनेकानि खण्डानि प्रकाशयामः, प्रायः अपरिचितानि प्रमुखानि कार्याणि प्रकाशयामः। ब्राण्डी नोन्नेके, सी. ऐ. टी. आर्. ऐ. एस्. नीति-प्रयोगशालायाः संस्थापक-निर्देशिका अस्ति, यस्य मुख्यालयः यू. सी. बर्कले इत्यत्र अस्ति, यत् नवान्वेषणस्य प्रोत्साहने विनियमनस्य भूमिकायाः विषये प्रश्नान् सम्बोधयितुं अन्तर्शिस्तीय-संशोधनस्य समर्थनं करोति। सा बर्कले-सेण्टर्-फ़ार्-ला-संस्थायाः सहनिर्देशिका अपि अस्ति।
#TECHNOLOGY #Sanskrit #BR
Read more at TechCrunch