ज़ूम् इत्यत्र एकः "ए. ऐ. सहचरः" अस्ति, यः भवतः मेलने विलम्बेन आगन्तुं साहाय्यं करोति, तथा च टीम्स् इत्यत्र "कोपैलट्" प्रमुखान् चर्चाविषयान् संक्षेपयितुं साहाय्यं करोति। यद्यपि ते उत्पादकतायाः प्रतिक्रियायाः च लाभान् प्रदास्यन्ति तथापि अस्माकं वार्तालापेषु सम्मिलिताः एतेषां साधनानां न्यूनताः अपि सन्ति। नेतारः अधिकारस्य स्थित्याः च प्रभावस्य विषये विचारणीयाः, यत् वयं ज्ञानरूपेण गणयामः।
#TECHNOLOGY #Sanskrit #ID
Read more at HBR.org Daily