हिन्द-प्रशान्तमहासागरे सहयोगस्य समस्या

हिन्द-प्रशान्तमहासागरे सहयोगस्य समस्या

C4ISRNET

भारत-प्रशान्तप्रदेशः महत्त्वपूर्णानि भूराजनैतिकानि परिवर्तनानि अनुभवति, यथा चीनदेशस्य परमाणुशक्तेः द्रुतगत्या विस्तारः, वर्धमानानि प्रकोपनानि च। तथापि, यू. एस्. प्रतिरोधाय प्रतिबद्धः अस्ति, तथा च मित्रराष्ट्राणां दीर्घसूच्यां समर्थितः अस्ति, येषु अधिकांशाः अद्यत्वेषु वर्षेषु वाशिङ्ग्टन्-नगरेण सह सम्बन्धान् गाढीकृतवन्तः। परन्तु, अस्मिन् प्रदेशे मित्रराष्ट्रैः सह सहयोगेन द्रुतं, सुरक्षितं च सम्प्रेषणं कठिनं भवितुम् अर्हति। तान्त्रिकदृष्ट्या, क्षेत्रस्य विविधाः परिसराः, मुक्त-महासागरेभ्यः घनतापर्यन्तं सन्ति।

#TECHNOLOGY #Sanskrit #ID
Read more at C4ISRNET