अस्मिन् वर्षे आर्टिफिसियल् इन्टेलिजेन्स् (ए. ऐ.) इत्यस्य परिवर्तन-बिन्दुः अस्ति। इयू. संसदः वर्षत्रयानाम् वार्तायाः अनन्तरं इयू. ए. ऐ. अधिनियमस्य अनुमोदनार्थं मतदानम् अकरोत्। ऐ. बी. एम्. इत्यनेन अस्य विधानस्य तथा च ए. ऐ. इत्यस्य विनियमनार्थं तस्य सन्तुलितं, सङ्कट-आधारितं समीकरणं च स्वागतीकृतम्। अस्माभिः बहुभ्यः वर्षेभ्यः ज्ञातं यत् ए. ऐ., अस्माकं जीवनस्य कार्यस्य च प्रत्येकं क्षेत्रं स्पृशति इति। परन्तु ए. ऐ. इत्यस्य सर्वाः प्रभावः आकर्षकः वार्ता-योग्यः च न भविष्यति-तस्य सफलता दैनन्दिन-मार्गेषु एव निहितः भविष्यति यत् तत् मनुष्यान् अधिकोत्पादकं भवितुं साहाय्यं करोति।
#TECHNOLOGY #Sanskrit #ID
Read more at Fortune