म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नालजी (एम्. ऐ. टि.) संस्थायाः संशोधकाः, 1940 तमात् वर्षात् आरभ्य, न्यूनातिन्यूनं यू. एस्. मध्ये, कार्येषु निवलप्रभावः तन्त्रज्ञानस्य अस्ति वा इति परिमाणीकर्तुं प्रयतन्ते स्म। अध्ययनेन मशीन्-आटोमेशन्-द्वारा नष्टानि कार्यानि सन्तुलितानि, परन्तु वृद्धिना उत्पन्नानि कार्यानि सन्तुलितानि आसन्-यदा तन्त्रज्ञानं नूतनान् कार्यान् कार्यान् च कल्पयति स्म। 1940 तमात् वर्षात् 1980 तमं वर्षं यावत् अनेकानि कार्यानि स्वयंचालितानि आसन्, यथा अक्षरनिर्धारकाः, परन्तु अनेन उदयोन्मुख-तन्त्रज्ञानेन अभियान्त्रिकक्षेत्रे अधिकाः कर्मचारिणः, विभागप्रमुखाः, नौवहनक्षेत्रे लिपिकाः च आवश्यकाः अभवन्।
#TECHNOLOGY #Sanskrit #ID
Read more at DIGIT.FYI