आर्टिफिसियल् इन्टेलिजेन्स् इत्यस्य कार्येषु प्रभावः

आर्टिफिसियल् इन्टेलिजेन्स् इत्यस्य कार्येषु प्रभावः

DIGIT.FYI

म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नालजी (एम्. ऐ. टि.) संस्थायाः संशोधकाः, 1940 तमात् वर्षात् आरभ्य, न्यूनातिन्यूनं यू. एस्. मध्ये, कार्येषु निवलप्रभावः तन्त्रज्ञानस्य अस्ति वा इति परिमाणीकर्तुं प्रयतन्ते स्म। अध्ययनेन मशीन्-आटोमेशन्-द्वारा नष्टानि कार्यानि सन्तुलितानि, परन्तु वृद्धिना उत्पन्नानि कार्यानि सन्तुलितानि आसन्-यदा तन्त्रज्ञानं नूतनान् कार्यान् कार्यान् च कल्पयति स्म। 1940 तमात् वर्षात् 1980 तमं वर्षं यावत् अनेकानि कार्यानि स्वयंचालितानि आसन्, यथा अक्षरनिर्धारकाः, परन्तु अनेन उदयोन्मुख-तन्त्रज्ञानेन अभियान्त्रिकक्षेत्रे अधिकाः कर्मचारिणः, विभागप्रमुखाः, नौवहनक्षेत्रे लिपिकाः च आवश्यकाः अभवन्।

#TECHNOLOGY #Sanskrit #ID
Read more at DIGIT.FYI