भारते प्रोप्टेक्-क्रीडकाः स्वनिवेशं वर्धयितुं योजनां कुर्वन्ति

भारते प्रोप्टेक्-क्रीडकाः स्वनिवेशं वर्धयितुं योजनां कुर्वन्ति

Business Standard

प्रमुखानां प्रोप्टेक्-संस्थानां स्वव्यापारस्य विस्तारार्थं अल्पकालात् मध्यमकालपर्यन्तं पर्याप्त-निवेश-योजनाः सन्ति। भारतस्य रियल्-एस्टेट्-उद्योगः 2030 तमवर्षपर्यन्तं $1 लक्षकोटि-परिमाणं राजस्वं प्राप्नुयात् इति अपेक्षा अस्ति। स्क्वेर् यार्ड्स् अग्रिमद्वये वर्षेषु $30-40 दशलक्षम् निवेशयितुं योजनां करोति यतः तत् तस्मिन् कालावधौ प्रारम्भिक-सार्वजनिक-प्रस्तावस्य कृते सज्जते।

#TECHNOLOGY #Sanskrit #IN
Read more at Business Standard