SCIENCE

News in Sanskrit

शक्तिशालिनां विज्ञानानां कृते नासा-संस्थायाः दूरदृष्टिः
सहस्रशः वैज्ञानिक-आविष्कारानां कृते योगदानं दत्तानां स्वयंसेवकानां कृते नासा-संस्थया एप्रिल्-मासः "नागरिक-विज्ञान-मासः" इति घोषितः अस्ति। 30 निमेषेषु "फ़ैर्-सैड्-चाट्" इत्यस्मिन् असानीस् इत्येषः फाक्स् इत्यस्मै बह्व्यः प्रश्नाः पृष्टवान्। सा अवोचत् यत् अधुना किण्डर्गार्टन्-विद्यालयात् आरभ्य उच्चविद्यालयपर्यन्तं विद्यमानाः छात्राः "आर्टेमिस्" पीढ्याः भविष्यन्ति इति।
#SCIENCE #Sanskrit #IL
Read more at University of Delaware
ओ. रस्तासस्-विश्वस्य बृहत्तमः साल्मन
ओन्कोर्हिन्चस् रास्ट्रोसस् इति प्रशान्तप्रान्तस्य एकः प्रजातिः, अद्यावधि जीवतिषु बृहत्तमः साल्मन्-मत्स्यः आसीत्। चिनूक्-साल्मन् सामान्यतः प्रायः त्रि-पादपर्यन्तं (0.9 मीटर्) दीर्घं वर्धते। अस्य प्रजात्याः असाधारण-दन्तैः विज्ञानीयाः बहुकालात् उत्कण्ठिताः सन्ति। जीवाश्मयुक्तानां कपालानां शरीर-रचनाशास्त्रे एतत् लक्षणं प्रतिबिम्बितम्।
#SCIENCE #Sanskrit #IE
Read more at Livescience.com
स्ट्यान्फोर्ड् विश्वविद्यालये एस्. टी. ई. एम्. फ़ेस्ट
स्ट्यान्फोर्ड्-विश्वविद्यालयस्य विज्ञान-अभियान्त्रिकी-क्वाड्-प्राङ्गणं अस्मिन् वर्षे एस्. टी. ई. एम्. फ़ेस्ट् इत्यस्य उद्घाटन-संस्करणे उपस्थितानां जिज्ञासु-विज्ञानप्रेमिकानां कोलाहलेन पूर्णम् आसीत्। कार्यक्रमस्य सार्वजनिकसुरक्षाधिकारिभिः प्रदत्तानां अनुमानां अनुसारं प्रायः 3,000 जनाः अस्मिन् कार्यक्रमे भागम् अगृह्णन्। दीर्घतम-पङ्क्तियुक्तः बूत् एव आसीत् यत्र वास्तविक-मानव-मस्तिष्क-नमुनाः प्रदर्शिताः आसन् येन जनाः तस्य विषये ज्ञातुं शक्नुवन्ति स्म।
#SCIENCE #Sanskrit #KR
Read more at Palo Alto Online
क्यालिफोर्निया विश्वविद्यालयः, इर्विन् विशिष्टः प्राध्यापकः रोक्सेन् कोहेन् सिल्वर
244 तमे वर्गे जगतः 250 अपवादिनः जनाः सम्मिलिताः सन्ति, ये शैक्षणिकक्षेत्रेषु, कलासु, उद्योगे, सार्वजनिक-नीतौ, संशोधने च उत्कृष्टतायाः सफलतायाः च कृते सम्मानिताः सन्ति। सिल्वर् इत्ययं मनोवैज्ञानिक-विज्ञानस्य, चिकित्सायाः, सार्वजनिक-स्वास्थ्यस्य च विशिष्टः प्राध्यापकः अस्ति। सा चतुर्षु दशकेषु अधिकं कालं यावत् तनावपूर्णजीवनानुभवानाम् तीव्रस्य दीर्घकालीनस्य च मनोवैज्ञानिकस्य शारीरिकस्य च प्रतिक्रियानां अध्ययनं कृतवती अस्ति।
#SCIENCE #Sanskrit #KR
Read more at UCI News
पृथिव्याः चुम्बकीयक्षेत्रं अद्यतनीयं प्रबलं स्यात्
पृथिव्याः चुम्बकीयक्षेत्रं अद्यतने इव 3.70 कोटिवर्षपूर्वं यावत् प्रबलम् आसीत् स्यात्, येन अस्य ग्रह-रक्षात्मक-बुद्बुदस्य प्रारम्भिक-दिनाङ्कः 200 कोटिवर्षपूर्वम् आगच्छति। नूतनः अध्ययनः सूचयति यत् तस्मिन् समये ग्रहस्य परितः सुरक्षात्मकः चुम्बकीयः बुद्बुदः आसीत् यः कास्मिक्-विकिरणं विक्षेपयति, सूर्यस्य आवेशितकणानां क्षतिं च करोति स्म। परन्तु, तस्मिन् समये सौर-आवेशित-कणानाम् प्रवाहः अतीव प्रबलः आसीत् इति आक्सफर्ड्-विश्वविद्यालयस्य भूविज्ञानि क्लेर् निकोलस् अवदत्।
#SCIENCE #Sanskrit #KR
Read more at Livescience.com
युरेकअलर्ट्
ऐ. सी. एफ्. ओ. संस्थायाः संशोधकाः निर्मातृम् श्रेयम् अवश्यं ददातु। केवलं कार्यस्य वाणिज्येतर-उपयोगस्य अनुमतिः अस्ति। ए. ए. ए. एस्. तथा युरेक्अलर्ट्! वार्ता-प्रकाशनानां यथार्थतायाः कृते ते न उत्तरदायी सन्ति।
#SCIENCE #Sanskrit #HK
Read more at EurekAlert
वी. सी. यू. दत्तांशविज्ञान-प्रयोगशालायाः एन्. ऐ. एच्. रिगोर् च्याम्पियन्स् पुरस्कारः प्राप्तः
वर्जीनिया-कामन्वेल्त्-विश्वविद्यालयस्य दत्तांश-विज्ञान-प्रयोगशालां राष्ट्रिय-स्वास्थ्य-संस्थानां उद्घाटनपुरस्कारं प्राप्नोत्। प्रयोगशालायाः समर्थनं यत् एन्. ऐ. एच्. इत्यनेन विज्ञानस्य उन्नतेः द्वयोः आधारस्तम्भयोः उल्लेखः कृतः अस्ति-विन्यासे तथा संशोधने च कठोरता, तथा जैववैद्यकीय-शोध-निष्कर्षाणां पुनरुत्पादनस्य क्षमता च। मार्च्-मासे, न्याशनल्-इन्स्टिट्यूट्-आफ़्-न्यूरोलाजिकल्-डिसार्डर्स्-एण्ड्-स्ट्रोक् (एन्. ऐ. एच्.) इति संस्था वी. सी. यू. दत्तांश-विज्ञान-प्रयोगशालां उद्घाटन-रिगोर्-च्याम्पियन्स्-पुरस्कारं प्रददात्।
#SCIENCE #Sanskrit #HK
Read more at VCU News
Dark Matter-जान् क्राउच
तस्य वेवर्ड् पैन्स् इति उपन्यासत्रयं 2015-2016 म्याट् डिल्लन्-जेसन् पेट्रिक् इति श्रृङ्खलायां रूपान्तरितम्। सः प्रायः तस्मिन् एव समये डार्क् मेटर् इतीदं आरब्धवान्, यदा तस्य व्यावसायिक-साफल्यम् आसीत्, परन्तु व्यक्तिगत-संशयाः आसन्। एतादृशानां चिन्तानां समाधानम् प्रायः प्रयोगशालायां न प्राप्यते। एतेषां ऊहात्मक-शोधकर्तृणां सम्भावनायां क्रौच् निश्चितः अभवत्।
#SCIENCE #Sanskrit #TW
Read more at Vanity Fair
पि. एन्. ए. जि.-एकः नूतनः स्ट्याफ़िलोकोकस्-रोगाणुनाशकः
ज़ुफेय् हुवाङ् नामकः प्रतिजैविकप्रतिरोधस्य विरुद्धं युद्धे नूतनं व्याक्सीन्-विज्ञानं विकसयति। विश्व-स्वास्थ्य-सङ्घटनस्य अनुसारं 2019 तमे वर्षे विश्वव्यापीरूपेण 10 लक्षतः अधिकाः जनाः रोगाणुरोधी-प्रतिरोधी-सङ्क्रमणेन मृताः इति अस्य अनुमानः अस्ति। नेचर्-कम्युनिकेशन्स् इत्यस्य अध्ययने, हुवाङ् इत्ययं अनेकेषां आविष्कारानां घोषणाम् अकरोत् यत् स्टेफ़िलोकोकस्-ऑरियस् इत्यनेन जातानां संक्रमणानां कृते कार्बोहैड्रेट्-आधारितस्य व्याक्क्सीन् इत्यस्य विकासाय साहाय्यं करिष्यति इति।
#SCIENCE #Sanskrit #BD
Read more at Medical Xpress
जीवनस्य पुष्पवृक्षा
प्रायः 8,000 ज्ञात-पुष्प-पादप-गणान् (सी. ए.) आच्छादयन् 9,500 तः अधिक-प्रजातयः 1.800 कोटि-आनुवंशिक-सङ्केत-अक्षराणि उपयुज्यन्ते। 60 प्रतिशतं), एषा अविश्वसनीय-उपलब्धिः पुष्पवृक्षाः विकासात्मक-इतिहासस्य विषये अपि च पृथिव्यां तेषां पारिस्थितिक-आधिपत्यस्य वृद्धेः विषये च नूतनं प्रकाशं प्रकाशयति। केव् इत्यस्य नेतृत्वे, अन्ताराष्ट्रिय-स्तरे 138 सङ्घटनानि सम्मिल्य, पादप-विज्ञानस्य प्रमुखं सोपानं तुलनीय-अध्ययनानाम् अपेक्षया 15 गुणा अधिक-दत्तांशेषु निर्मितम् आसीत्। अनुक्रमितासु सर्वेषु 9,506 प्रजातयः, 3,400 तः अधिकाः 48 देशेषु 163 हर्बरिया-तः प्राप्तैः पदार्थैः आगताः।
#SCIENCE #Sanskrit #BD
Read more at Phys.org