पृथिव्याः चुम्बकीयक्षेत्रं अद्यतने इव 3.70 कोटिवर्षपूर्वं यावत् प्रबलम् आसीत् स्यात्, येन अस्य ग्रह-रक्षात्मक-बुद्बुदस्य प्रारम्भिक-दिनाङ्कः 200 कोटिवर्षपूर्वम् आगच्छति। नूतनः अध्ययनः सूचयति यत् तस्मिन् समये ग्रहस्य परितः सुरक्षात्मकः चुम्बकीयः बुद्बुदः आसीत् यः कास्मिक्-विकिरणं विक्षेपयति, सूर्यस्य आवेशितकणानां क्षतिं च करोति स्म। परन्तु, तस्मिन् समये सौर-आवेशित-कणानाम् प्रवाहः अतीव प्रबलः आसीत् इति आक्सफर्ड्-विश्वविद्यालयस्य भूविज्ञानि क्लेर् निकोलस् अवदत्।
#SCIENCE #Sanskrit #KR
Read more at Livescience.com