SCIENCE

News in Sanskrit

षट् आबर्न्-अभियान्त्रिकीविद्यार्थिनः राष्ट्रिय-विज्ञान-प्रतिष्ठानस्य स्नातक-अनुसंधान-अध्येतावृत्तिं प्राप्तवन्तः
षट् आबर्न्-अभियान्त्रिकीविद्यार्थिनः 2024 तमवर्षस्य कृते न्याशनल्-सैन्स्-फौण्डेशन्-ग्र्याजुयेट्-रिसर्च्-फ़ेलो इति नामाङ्किताः। पञ्चवर्षीय-अध्येतावृत्तिः वर्षत्रयं आर्थिकसमर्थनं प्रददाति, यस्मिन् वार्षिकं वेतनं $37,000 भवति। डैलन् बोवेन् इत्येषः सहायकप्रध्यापकस्य पानागियोटिस् मिस्ट्रियोटिस् इत्यस्य मार्गदर्शने कर्करोगकोशस्य व्यवहारस्य अनुसन्धानं कुर्वन् अस्ति।
#SCIENCE #Sanskrit #CZ
Read more at Auburn Engineering
डेल्टा महाविद्यालये विज्ञानकार्यक्रमस्य नेत्राण
देशे डेल्टा-महाविद्यालयः एव सामुदायिक-महाविद्यालय-स्तरे स्वस्य प्रकारस्य एकमात्रः महाविद्यालयः अस्ति। जोस् जिमेनेज् इत्येषः डेल्टा-महाविद्यालयस्य इलेक्ट्रान्-मैक्रोस्कोपी-कार्यक्रमे प्रशिक्षकः अस्ति। सः अग्रिम-पीढिं उच्चवेतन-वृत्तिजीवनार्थं प्रशिक्षणं ददति।
#SCIENCE #Sanskrit #CZ
Read more at CBS Sacramento
टैरन्नोसारस् रेक्स्-सू
एस्. यू. ई. इति 90 प्रतिशतं पूर्णतमेषु अन्यतमम् इति वर्णितम् अस्ति। सम्प्रति इलिनोय्-राज्यस्य शिकागो-नगरे प्राकृतिक-इतिहासस्य क्षेत्र-सङ्ग्रहालये अस्ति। फ़ेस्बुक् इत्यत्र विज्ञानकेन्द्रं चितवान् यत् डायनासोरः शीघ्रमेव तस्य उपनामस्य एस. यू. ई. इत्यस्य संक्षिप्तनाम्ना सह आगमिष्यति इति।
#SCIENCE #Sanskrit #US
Read more at First Alert 4
क्यूरियोसिटी-द सेकेण्ड सोल
भूविज्ञान-खनिजविज्ञान-विषय-समूहः (जी. ई. ओ.) योजनायाः 'लक्ष्यरहितस्य' भागस्य कृते अस्माकं अवलोकनं रक्षितुं शक्नोति। वस्तूनां धूलि-पार्श्वे, क्रेटर्-रिम् प्रति अन्यः टाउ अपि च दृष्टि-रेखा स्कैन् अस्ति।
#SCIENCE #Sanskrit #SG
Read more at Science@NASA
प्ल्यास्टिक्-मुक्तं करोतु
शोधेन वैश्विक-ब्राण्ड्-प्ल्यास्टिक्-प्रदूषणे योगदानं ददत्यः शीर्षाः 56 बहुराष्ट्रीय-संस्थाः अभिधीयन्ते। प्ल्यास्टिक्-उत्पादने प्रत्येकस्य 1 प्रतिशतस्य वृद्धेः कारणात् पर्यावरणे प्ल्यास्टिक्-प्रदूषणस्य 1 प्रतिशतस्य वृद्धिः भवति। प्लास्टिकस्य उत्पादनस्य प्रदूषणस्य च वैश्विक-सम्बन्धस्य प्रथमः दृढपरिमाणीकरणम्-अध्ययनम्।
#SCIENCE #Sanskrit #MY
Read more at EurekAlert
वेलोसिराप्टर्स्-एकः नूतनः मेगारेप्टर
चलच्चित्रप्रेक्षकाणां कृते परिचितानि क्षौर-पादयुक्तानि वधयन्त्राणि तेषां वैज्ञानिक-प्रतिरूपाणां अपेक्षया बहु दूरे सन्ति। वास्तविकजीवने, वेलोसिराप्टर्स् इत्येते ल्याब्राडोर्-रिट्रीवर्-आकारस्य शीर्षस्थाने आसन्, तथा च चलच्चित्र-श्रृङ्खलायां चित्रितानां मानव-आकार-मृगाणां अपेक्षया अतीव लघवः आसन्। परन्तु केचन राप्टर्-क्रीडकाः भव्यान् आकारान् प्राप्तवन्तः।
#SCIENCE #Sanskrit #MY
Read more at The New York Times
यू. एन्. डी. मध्ये ऐ-कार्प्स् कार्यक्रमः प्रथमम् जन्मदिनम् आचरति
ऐ-कार्प्स्-प्रशिक्षणं पञ्चसप्ताहाः यावत् प्रचलति, येन प्रतिभागिनः उपायस्य विपणि-सम्भावनायाः मूल्याङ्कने साहाय्यं कर्तुं मिश्र-पद्धतिः प्रदत्ता भवति। एषः कार्यक्रमः यू. एन्. डी. छात्राणां, अध्यापकेभ्यः, पोस्ट्डाक्टोरल्-संशोधकेभ्यः च उपलभ्यते। एषः राष्ट्रिय-मान्यतां प्राप्तः कार्यक्रमः अस्ति यः निरन्तर-शिक्षणस्य अनुकूलनस्य च प्रगतिं करोति, नित्य-परिवर्त्यमान-नवान्वेषण-अर्थव्यवस्थायाः आवश्यकगुणान् च।
#SCIENCE #Sanskrit #LV
Read more at UND Blogs and E-Newsletters
यूमास् डार्ट्मौथ् इत्यनेन नूतनं अपतटीय-वायु-स्नातक-प्रमाणपत्र-कार्यक्रमस्य निर्माणार्थं $297,220 अनुदानं प्राप्तम्
यूमास् डार्ट्मौथ् इत्यस्य स्कूल् फ़ार् मरीन् सैन्स् अण्ड् टेक्नालजी संस्थया नूतनं समुद्रतट-वायु-स्नातक-प्रमाणपत्र-कार्यक्रमस्य निर्माणार्थं अनुदानं प्राप्तम् अस्ति, समुद्रतट-वायु-निरीक्षणस्य, प्रतिरूपणस्य, प्रबन्धनस्य च नूतनः कार्यक्रमः 2025 तमवर्षस्य वसन्तकाले छात्राणां नामाङ्कनं आरभते। अनुदानं अल्प-आय-अल्प-प्रतिनिधित्व-समुदायानां छात्राणां कृते छात्रवृत्तिम् अपि निधिं दातुम् अर्हति। अस्मिन् ग्रीष्मकाले अयं पुरस्कारः एतेषु अनेकेभ्यः इन्टर्न्शिप्-प्रशिक्षणार्थं समर्थनं करिष्यति।
#SCIENCE #Sanskrit #LV
Read more at UMass Dartmouth
आवार-समाधिस्थलानां आनुवंशिकविश्लेषणम्
वर्तमानस्य हङ्गेरी-देशस्य चतुर्णां अवार्-श्मशानेषु शतशः अस्थिपंजराः प्राप्ताः। तेषाम् परिणामानाम् आधारेण, दलः 298 जनान् अभिज्ञातवान् ये जैविकदृष्ट्या निकटतया सम्बद्धाः आसन्, अपि च ते प्रायः त्रिषु शताब्देषु कुलवृक्षाणां मानचित्रणं कृतवन्तः। षष्ठशताब्द्याः मध्यभागात् आरभ्य कार्पाथियन्-तटप्रदेशे अवार्-जनाः निवसन्ति स्म।
#SCIENCE #Sanskrit #LV
Read more at Livescience.com
यु. एन्. सि.-चापेल् हिल् संस्थायाः एन्. एस्. एफ्. जी. आर्. एफ्. पि. पुरस्कारः प्राप्तः
यू. एन्. सी.-चापेल् हिल् इत्यत्र 16 छात्राः न्याशनल्-सैन्स्-फौण्डेशन् (एन्. एस्. एफ्.) ग्र्याजुयेट्-रिसर्च्-फ़ेलोशिप्-प्रोग्राम् (जी. आर्. एफ्. पी.) इत्यतः प्रतिष्ठितपुरस्कारं प्राप्तवन्तः, अस्मिन् वर्षे द्वादश प्राप्ताः स्नातकविद्यार्थिनः, चत्वारः स्नातकविद्यार्थिनः च सन्ति। एषा अध्येतावृत्तिः एस्. टी. ई. एम्. इत्यस्मिन् स्नातकविद्यार्थिनां प्रत्यक्षरूपेण साहाय्यं कुर्वती एतादृशी प्राचीना अस्ति।
#SCIENCE #Sanskrit #KE
Read more at UNC Gillings School of Global Public Health