आवार-समाधिस्थलानां आनुवंशिकविश्लेषणम्

आवार-समाधिस्थलानां आनुवंशिकविश्लेषणम्

Livescience.com

वर्तमानस्य हङ्गेरी-देशस्य चतुर्णां अवार्-श्मशानेषु शतशः अस्थिपंजराः प्राप्ताः। तेषाम् परिणामानाम् आधारेण, दलः 298 जनान् अभिज्ञातवान् ये जैविकदृष्ट्या निकटतया सम्बद्धाः आसन्, अपि च ते प्रायः त्रिषु शताब्देषु कुलवृक्षाणां मानचित्रणं कृतवन्तः। षष्ठशताब्द्याः मध्यभागात् आरभ्य कार्पाथियन्-तटप्रदेशे अवार्-जनाः निवसन्ति स्म।

#SCIENCE #Sanskrit #LV
Read more at Livescience.com