SCIENCE

News in Sanskrit

पेरासिटामोल् इत्यस्य उत्पादनस्य नूतनः मार्गः
विस्कान्सिन्-मेडिसन्-विश्वविद्यालयस्य वैज्ञानिकैः पेरासिटामोल् इत्यस्य निर्माणार्थं पर्यावरण-अनुकूल-पद्धतिः अभिधीयिता। वेदनाशामकस्य हरिततरः वैकल्पिकः संशोधकः स्रोतः अस्ति यः लिग्निन् इति समान-आण्विक-संरचनायाः सस्यसंयुक्तस्य निष्कर्षणेन परिवर्तनेन च भवति। राष्ट्रिय-स्वास्थ्य-संस्थानां मतानुगुणं 1900 तमात् वर्षात् आरभ्य अस्थायी-ज्वर-निवारणार्थं इदं वैश्विक-उपायः अस्ति।
#SCIENCE #Sanskrit #SI
Read more at Daily Cardinal
अध्ययनस्य वस्तूनि, स्थानानि तथा उपकरणान
स्विस्-न्याशनल्-सैन्स्-फौण्डेशन् (एस्. एन्. एस्. एफ्.) इत्यनेन अस्मिन् वर्षे वैज्ञानिक-चित्र-स्पर्धायाः विजेतारः घोषिताः। विजेतृषु काचपक्षिणां पारदर्शकस्य उदरस्य चित्रम् अन्तर्भवति यत् अस्मिन् वर्गे प्रथमस्थानं प्राप्नोत्। एतत् चित्रं मेकम्-मूलस्य सूक्ष्मजीवस्य-मूलस्य उपरि जीवन्तानां सूक्ष्मजीवानां समुच्चयं-तथा च ते सस्यस्य द्वितीयक-चयापचयस्य प्रक्रियां कथं कुर्वन्ति इति कल्पयति। प्रतिभागिनः चित्रेषु दृश्यमानानां बिन्दूनां उपरि क्लिक् कृत्वा चित्राणां भौगोलिकनिर्धारणं कर्तुं शक्नुवन्ति तथा च
#SCIENCE #Sanskrit #SI
Read more at BBC Science Focus Magazine
नगरे नूतनं सिटी हाल् केन आवश्यकम् इति 5 कारणानि
वर्तमानः सिटी हाल् जीर्णावस्थायां वर्तते, नूतनस्य भवनस्य निर्माणे कतिपयानि वर्षाणि भविष्यन्ति। कालान्तरे व्ययः वर्धमानः भविष्यति, अतः अधुना एव परियोजनायाः आरम्भस्य इष्टतमः समयः अस्ति। 5। न इति। नगरं वर्तमान-भवनेन सह सम्बद्धं भवेत्। करदातृणां भारः मा करोतु।
#SCIENCE #Sanskrit #SK
Read more at The Killeen Daily Herald
जीवविज्ञान-विपणि-पूर्वानुमानम
डेटाहोरिजोन् रिसर्च् इति जीवविज्ञानविपण्यस्य परिमाणं 2023 तमे वर्षे यु. एस्. डि. 4.6 बिलियन् इति अमूल्यम् आसीत्। द्रुत-प्रौद्योगिकीय-प्रगतिभिः प्रेरितः उद्योगः गहनपरिवर्तनं प्रति गच्छन् अस्ति। वैयक्तिकीकृत-औषधिः व्यक्तेः आनुवंशिक-विन्यासस्य, जीवनशैल्याः, पर्यावरण-कारकाणां च अनुसारं चिकित्सा-हस्तक्षेपान् अनुकूलीकर्तुं प्रयतते, एवं अधिकशक्तियुतं तथा अनुरूपं स्वास्थ्यसेवा-हस्तक्षेपं प्रददाति।
#SCIENCE #Sanskrit #PT
Read more at Yahoo Finance
डेवी प्राथमिक-विज्ञान-मेल
लियोन् फ्रेय्-स्यान्-मार्टिन् इत्ययं सहपाठिन्या सह पशूनां अनुकरणं प्रदर्शयितुं मिष्टान्नस्य उपयोगं करोति। मन्दः लोरिस् इत्येषः नागस्य अनुकरणं कथं करोति इति यदा दम्पती चर्चां कुर्वन्तः आसन् तदा अस्य विचारस्य उत्पत्तिः अभवत्।
#SCIENCE #Sanskrit #BR
Read more at Evanston RoundTable
ए. ऐ. सुरक्षा-संस्थानस्य निर्माणाय विधेयकं प्रवर्तितम्
ए. ऐ. सेफ़्टी इन्स्टिट्यूट् इत्यस्य निर्माणार्थं, इनोवेशन्-च्यालेञ्-पुरस्काराणां स्थापनार्थं च विधेयकम् उपस्थापितम्, सेनेट् मध्ये द्विदलीय-विधानस्य प्रस्तावः कृतः। वाणिज्य-विज्ञान-परिवहन-विषये सेनेट्-समित्याः डेमोक्राटिक्-अध्यक्ष्या मारिया केण्ट्वेल् इत्येषा, रिपब्लिकन्-पक्षद्वयेन च 18 एप्रिल् दिनाङ्के फ्यूचर्-आफ़्-ए. ऐ. इन्नोवेशन्-आक्ट् इतीदं प्रवर्तितम्।
#SCIENCE #Sanskrit #NO
Read more at Research Professional News
जीव-उत्प्रेरकानि तथा जीव-उत्प्रेरकान
केण्ड्रिक् स्मिथ् इत्ययं 2024 तमवर्षस्य वैज्ञानिक-शैक्षणिक-स्वतन्त्र-वृत्तिक्षेत्राणां कृते अधिकतम-अवसरः अथवा मोसैक् इति विद्वांसः अस्ति। स्मिथस्य विज्ञानप्रेमस्य आरम्भः प्राथमिकविद्यालये एव अभवत्। सः न्याशनल्-सैन्स्-फौण्डेशन् इत्यस्य रिसर्च-एक्सपीरियन्स्-फ़ार्-अण्डरग्राजुयेट्स् इत्यस्मिन् कार्यक्रमे सहभागिरूपेण बायोसेन्सर-अनुसंधानं कृतवान्।
#SCIENCE #Sanskrit #HU
Read more at ASBMB Today
आरण्यक् गोस्वामी इत्येषः अर्कान्सास्-कृषि-प्रयोग-केन्द्रे सम्मिलितः अस्ति
अरण्यक् गोस्वामी इत्येषः जीवसूचनाशास्त्रविशेषज्ञः अस्ति यः सद्यः एव अर्कान्सास्-कृषि-प्रयोग-केन्द्रस्य सहायकप्रध्यापकः अभवत्। सः ए-सिस्टम्-डिविज़न्-आफ़्-अग्रिकल्चर् इत्यस्य यू इत्यस्य शोध-शाखां वर्धयितुं त्रिभिः भिन्नैः विभागैः सह कार्यं करिष्यति। एतेषु प्रमुखेषु क्षेत्रेषु तस्य निपुणता पशूनां स्वास्थ्यस्य, आनुवंशिकीनां, कल्याणस्य च विषये अस्माकं वर्तमानसंशोधनकार्यक्रमान् परिपूरयति।
#SCIENCE #Sanskrit #LT
Read more at University of Arkansas Newswire
राष्ट्रपतिः शफीकविरुद्धं कोलम्बिया तथा बर्नार्ड राजनीतिशास्त्रपत्राण
कोलम्बिया-नगरस्य तथा बर्नार्ड्-नगरस्य राजनीति-विज्ञान-विभागयोः छात्राः राष्ट्रपतिं शफिक्-इत्यस्य निन्दां कुर्वन्तः, छात्र-आन्दोलनकारिणां समर्थनं कुर्वन्तः च पत्रम् अलिखन्। "स्वराजनैतिकविचाराणां शान्तियुतप्रदर्शने संलग्नाः" छात्राः बन्धयितुं एन्. वै. पी. डी.-संस्थायाः राष्ट्रपतिना अधिकारः दत्तः इति पत्रे विस्तृतं विवरणं दत्तं यत् "प्रशासनस्य सद्यःकार्याणां अपायकरप्रकृतिः" "तनावपूर्णं तथा कदाचित् शत्रुतापूर्णं वातावरणम्" इति वर्णितम् अस्ति इति।
#SCIENCE #Sanskrit #MX
Read more at Bwog
कला एवं मानविकी कार्यशाला में डिजिटल मानविकी अनुसंधान-क्लार्क विश्वविद्यालय में आपका स्वागत है
पञ्जीकरणम् निःशुल्कम् अस्ति तथा च क्लार्क्-विश्वविद्यालयस्य तथा परितः स्थितानां संस्थानां अध्यापकेभ्यः, कर्मचारिभ्यः, स्नातकछात्राणां च कृते उद्घाटितम् अस्ति! एषा कार्यशाला केवलं व्यक्तिगतरूपेण एव सञ्चालिता भविष्यति। अस्मिन् सत्रे पाठ्यविश्लेषणस्य, खननस्य, दृश्यीकरणस्य च परिचयः भविष्यति; तथा च संरचित-दत्तांशः, एस्. क्यू. एल्., दत्तांश-अन्वेषणम् इत्यादीनां परिकल्पनानां दत्तांशकोशानां च परिचयः भविष्यति।
#SCIENCE #Sanskrit #CU
Read more at Clark University