ए. ऐ. सेफ़्टी इन्स्टिट्यूट् इत्यस्य निर्माणार्थं, इनोवेशन्-च्यालेञ्-पुरस्काराणां स्थापनार्थं च विधेयकम् उपस्थापितम्, सेनेट् मध्ये द्विदलीय-विधानस्य प्रस्तावः कृतः। वाणिज्य-विज्ञान-परिवहन-विषये सेनेट्-समित्याः डेमोक्राटिक्-अध्यक्ष्या मारिया केण्ट्वेल् इत्येषा, रिपब्लिकन्-पक्षद्वयेन च 18 एप्रिल् दिनाङ्के फ्यूचर्-आफ़्-ए. ऐ. इन्नोवेशन्-आक्ट् इतीदं प्रवर्तितम्।
#SCIENCE#Sanskrit#NO Read more at Research Professional News
पञ्जीकरणम् निःशुल्कम् अस्ति तथा च क्लार्क्-विश्वविद्यालयस्य तथा परितः स्थितानां संस्थानां अध्यापकेभ्यः, कर्मचारिभ्यः, स्नातकछात्राणां च कृते उद्घाटितम् अस्ति! एषा कार्यशाला केवलं व्यक्तिगतरूपेण एव सञ्चालिता भविष्यति। अस्मिन् सत्रे पाठ्यविश्लेषणस्य, खननस्य, दृश्यीकरणस्य च परिचयः भविष्यति; तथा च संरचित-दत्तांशः, एस्. क्यू. एल्., दत्तांश-अन्वेषणम् इत्यादीनां परिकल्पनानां दत्तांशकोशानां च परिचयः भविष्यति।
#SCIENCE#Sanskrit#CU Read more at Clark University