स्विस्-न्याशनल्-सैन्स्-फौण्डेशन् (एस्. एन्. एस्. एफ्.) इत्यनेन अस्मिन् वर्षे वैज्ञानिक-चित्र-स्पर्धायाः विजेतारः घोषिताः। विजेतृषु काचपक्षिणां पारदर्शकस्य उदरस्य चित्रम् अन्तर्भवति यत् अस्मिन् वर्गे प्रथमस्थानं प्राप्नोत्। एतत् चित्रं मेकम्-मूलस्य सूक्ष्मजीवस्य-मूलस्य उपरि जीवन्तानां सूक्ष्मजीवानां समुच्चयं-तथा च ते सस्यस्य द्वितीयक-चयापचयस्य प्रक्रियां कथं कुर्वन्ति इति कल्पयति। प्रतिभागिनः चित्रेषु दृश्यमानानां बिन्दूनां उपरि क्लिक् कृत्वा चित्राणां भौगोलिकनिर्धारणं कर्तुं शक्नुवन्ति तथा च
#SCIENCE #Sanskrit #SI
Read more at BBC Science Focus Magazine