विस्कान्सिन्-मेडिसन्-विश्वविद्यालयस्य वैज्ञानिकैः पेरासिटामोल् इत्यस्य निर्माणार्थं पर्यावरण-अनुकूल-पद्धतिः अभिधीयिता। वेदनाशामकस्य हरिततरः वैकल्पिकः संशोधकः स्रोतः अस्ति यः लिग्निन् इति समान-आण्विक-संरचनायाः सस्यसंयुक्तस्य निष्कर्षणेन परिवर्तनेन च भवति। राष्ट्रिय-स्वास्थ्य-संस्थानां मतानुगुणं 1900 तमात् वर्षात् आरभ्य अस्थायी-ज्वर-निवारणार्थं इदं वैश्विक-उपायः अस्ति।
#SCIENCE #Sanskrit #SI
Read more at Daily Cardinal