षट् आबर्न्-अभियान्त्रिकीविद्यार्थिनः राष्ट्रिय-विज्ञान-प्रतिष्ठानस्य स्नातक-अनुसंधान-अध्येतावृत्तिं प्राप्तवन्तः

षट् आबर्न्-अभियान्त्रिकीविद्यार्थिनः राष्ट्रिय-विज्ञान-प्रतिष्ठानस्य स्नातक-अनुसंधान-अध्येतावृत्तिं प्राप्तवन्तः

Auburn Engineering

षट् आबर्न्-अभियान्त्रिकीविद्यार्थिनः 2024 तमवर्षस्य कृते न्याशनल्-सैन्स्-फौण्डेशन्-ग्र्याजुयेट्-रिसर्च्-फ़ेलो इति नामाङ्किताः। पञ्चवर्षीय-अध्येतावृत्तिः वर्षत्रयं आर्थिकसमर्थनं प्रददाति, यस्मिन् वार्षिकं वेतनं $37,000 भवति। डैलन् बोवेन् इत्येषः सहायकप्रध्यापकस्य पानागियोटिस् मिस्ट्रियोटिस् इत्यस्य मार्गदर्शने कर्करोगकोशस्य व्यवहारस्य अनुसन्धानं कुर्वन् अस्ति।

#SCIENCE #Sanskrit #CZ
Read more at Auburn Engineering