स्ट्यान्फोर्ड्-विश्वविद्यालयस्य विज्ञान-अभियान्त्रिकी-क्वाड्-प्राङ्गणं अस्मिन् वर्षे एस्. टी. ई. एम्. फ़ेस्ट् इत्यस्य उद्घाटन-संस्करणे उपस्थितानां जिज्ञासु-विज्ञानप्रेमिकानां कोलाहलेन पूर्णम् आसीत्। कार्यक्रमस्य सार्वजनिकसुरक्षाधिकारिभिः प्रदत्तानां अनुमानां अनुसारं प्रायः 3,000 जनाः अस्मिन् कार्यक्रमे भागम् अगृह्णन्। दीर्घतम-पङ्क्तियुक्तः बूत् एव आसीत् यत्र वास्तविक-मानव-मस्तिष्क-नमुनाः प्रदर्शिताः आसन् येन जनाः तस्य विषये ज्ञातुं शक्नुवन्ति स्म।
#SCIENCE #Sanskrit #KR
Read more at Palo Alto Online