ओन्कोर्हिन्चस् रास्ट्रोसस् इति प्रशान्तप्रान्तस्य एकः प्रजातिः, अद्यावधि जीवतिषु बृहत्तमः साल्मन्-मत्स्यः आसीत्। चिनूक्-साल्मन् सामान्यतः प्रायः त्रि-पादपर्यन्तं (0.9 मीटर्) दीर्घं वर्धते। अस्य प्रजात्याः असाधारण-दन्तैः विज्ञानीयाः बहुकालात् उत्कण्ठिताः सन्ति। जीवाश्मयुक्तानां कपालानां शरीर-रचनाशास्त्रे एतत् लक्षणं प्रतिबिम्बितम्।
#SCIENCE #Sanskrit #IE
Read more at Livescience.com