SCIENCE

News in Sanskrit

यू. एस्. के-12 एस्. टी. ई. एम्. शिक्षा अन्यैः धनिकराष्ट्रैः सह तुलनां करोति
सद्यः एव वैश्विक-मानकीकृत-परीक्षा-अङ्कैः ज्ञायते यत् अमेरिकादेशस्य छात्राः गणितस्य विषये अन्येषु धनिक-देशेषु स्वसमवयस्कानाम् अपेक्षया पिहिताः सन्ति इति। परन्तु अमेरिकादेशस्य छात्राः एतेषां अन्यदेशानाम् छात्राणां तुलनया विज्ञानक्षेत्रे सामान्यात् उत्तमं कार्यं कुर्वन्ति। संयुक्तराज्यामेरिकादेशे के-12 एस्. टी. ई. एम्. शिक्षायाः विषये अमेरिकीयानां मूल्याङ्कनं ज्ञातुं प्यू रिसर्च् सेण्टर् इत्यनेन एतत् अध्ययनं कृतम्।
#SCIENCE #Sanskrit #BD
Read more at Pew Research Center
लास् अलामोस् उच्चविद्यालयस्य विज्ञानशिक्षिका डा. मिशेला ओम्बेली इत्येषा 2024 तमवर्षस्य टीचर् आफ् मेरिट् प्रमाणपत्रम् अवाप्नोत्
एल्. ए. एच्. एस्. अध्यापिका डा. मिशेला ओम्बेली इत्येषा 2024 तमवर्षस्य टीचर् आफ् मेरिट् प्रमाणपत्रम् अवाप्नोत्। रीजेनेरान् एस्. टी. एस्. इति 83 वर्षप्राचीनम् विज्ञानसंशोधनस्पर्धा अस्ति या "विज्ञानस्य अभियान्त्रिकीनां च महत्त्वं, तथा अस्माकं राष्ट्रस्य भविष्यस्य कृते अत्यन्तमहत्त्वपूर्णं अन्वेषणात्म्यं च प्रकाशयति" इति।
#SCIENCE #Sanskrit #EG
Read more at Los Alamos Daily Post
अनुज्ञापत्र-प्राप्तः मृत्तिका-वैज्ञानिकः कथं भवेत्
असङ्गतः भू-उपयोगः पर्यावरणस्य मानवस्य च स्वास्थ्यस्य उपरि विनाशकारि-प्रभावान् जनयितुं शक्नोति। मृत्तिकायाः प्रकाराणां, क्रियायाः, समुचितस्य उपयोगस्य च बोधने स्वतन्त्रवैज्ञस्यस्य आवश्यकता भवति, यस्य आरम्भः कक्षीय-मृत्तिका-विज्ञानेन भवति। एन्. सी. मध्ये, 160 तः अधिकाः अनुज्ञापत्र-प्राप्त-मृत्तिका-विज्ञानीयाः अधुना वाणिज्य-आवासीय-सेप्टिक्-प्रणाल्याः वर्धमानसङ्ख्याः स्थापयितुं अनुमोदयितुं च शक्नुवन्ति।
#SCIENCE #Sanskrit #LB
Read more at NC State CALS
श्मिट फेलोज् कार्यक्रमः-रोगन् ग्राण्ट
श्मिट-फ़ेलोस्-कार्यक्रमः अन्ताराष्ट्रिय-ख्यातिप्राप्त-प्रयोगशालासु पोस्ट्-डाक्टोरल्-प्लेस्मेण्ट्-युक्तान् आशाजनकान्, उदयोन्मुखान् वैज्ञानिकान् प्रायोजयति, यत्र तेषां अनुसंधानः तेषां पि. एच्. डि. विषयस्य शैक्षणिक-केन्द्रबिन्दुः भविष्यति। एवं कार्यक्रमः जलवायु-विनाशस्य, खाद्य-असुरक्षायाः इत्यादीनां वैश्विक-समस्यानां निवारणार्थं परस्पर-दृष्टिकोणस्य प्रोत्साहनं करोति।
#SCIENCE #Sanskrit #LB
Read more at Northwestern Now
सीबेल् स्कूल् आफ् कम्प्यूटिङ्ग् अण्ड् डेटा सैन्स
सीबेल्-स्कूल्-आफ़्-कम्प्यूटिङ्ग्-एण्ड्-डाटा-सैन्स् इतीदं इलिनोय्-विश्वविद्यालयस्य बोर्ड्-आफ़्-ट्रस्टीस् इत्यस्य अनुमोदनस्य प्रतीक्षायाम् अस्ति। नूतनः विद्यालयः गणकयन्त्र-दत्तांश-विज्ञानयोः परिच्छेदेषु अग्रिमसीमायाम् अवधानं करिष्यति, यत् विश्वविद्यालयस्य गणकयन्त्र-नवान्वेषणस्य गहन-इतिहासस्य माध्यमेन पूर्वमेव सुस्थापितः प्रयासः अस्ति।
#SCIENCE #Sanskrit #AE
Read more at The Grainger College of Engineering
जैवरसायनविज्ञानं सामाजिकसमस्यानां निवारणे साहाय्यं करोति वा
वेल्लेस्ली-छात्राणां सम्भाव्य-अन्ताराष्ट्रिय-अवसरान् अन्विष्य, अहं घाना-देशस्य एकसप्ताहाभ्यन्तरे प्रवासात् गृहं प्रत्यागतवान् आसीत्। काल्डर्वुड्-सेमिनारेषु, छात्राः विशेषज्ञेतरान् श्रोतृवर्गान् लक्ष्यीकृत्य लेखन-कार्येषु स्वविषयात् उन्नतान् विचारान् प्रस्तूयन्ते। के. एन्. यु. एस्. टि. इत्यत्र नाथनील् बोदी इत्यस्य शोधकार्यस्य विस्तारः घाना-देशस्य ऊर्जाक्षेत्रे अभवत्।
#SCIENCE #Sanskrit #RS
Read more at ASBMB Today
प्रथमाः सिकाडा-वृक्षाः भूमेः उद्भूताः सन्ति
भूमेः सिकाडास् इति लक्षोपलक्षाणि कोलाहलाः, रक्त-नेत्रयुक्ताः कीटाः उद्भूताः सन्ति। संयुक्तराज्यामेरिकादेशे 15 सिकाडा-वंशजाः सन्ति, अधिकांशेषु वर्षेषु तेषु न्यूनातिन्यूनं एकः उद्भूतः भवति। अस्मिन् वसन्तकाले, ग्रेट्-सदर्न्-ब्रूच् इति नाम्ना प्रसिद्धं ब्रूड्-XIX, नार्दर्न्-इलिनोय्-ब्रूच् च युगपत् उद्भूतौ स्तः।
#SCIENCE #Sanskrit #UA
Read more at The New York Times
वृद्धावस्था भवतः कल्पनायाः अपेक्षया विलम्बेन आरभ्यते
अमेरिकन्-सैकलाजिकल्-असोसियेशन्-संस्थायाः अध्ययनेन ज्ञातम् यत् अद्यत्वे मध्यवयस्काः वृद्धाः च मन्यन्ते यत् तेषां समकालीनाः दशकपूर्वं चिन्तयन्ति तस्य अपेक्षया वृद्धावस्था विलम्बेन आरभते इति। वृद्धत्वं पूर्ववत् न भवति, अपितु वृद्धावस्थया सह अस्माकं सम्बन्धस्य विषये अपि बहु सूचयति। अन्तिमेषु वर्षेषु जीवनस्य अपेक्षायाः जीवनस्य गुणवत्तायाः च वृद्धिः अभवत्।
#SCIENCE #Sanskrit #RU
Read more at EL PAÍS USA
शिक्षा-महाविद्यालये 5 नूतनपदव
सेण्ट्-पीटर्बर्ग्-महाविद्यालयः वर्धमान-कार्यबल-आवश्यकतां पूरयितुं अस्मिन् शिशिरर्तौ पञ्च नूतन-कार्यक्रमान् प्रवर्तयति। हृदय-पल्मोनरी-विज्ञानस्य स्नातक-विज्ञान-उपाधिः एस्. पि. सि. इति एका अद्वितीया प्रमाणिका अस्ति या स्वास्थ्य-सेवा-प्रशासनस्य स्नातकपदवीं श्वसन-सेवा-उपयोजनाम् प्रतिस्थापयति। विस्तृत-आधारित-पाठ्यक्रमः उन्नतप्रमाणान्, व्यावसायिकवृद्धिं, नेतृत्वस्य, प्रबन्धनस्य, शिक्षायाः, शोधस्य च विकासं च जनयिष्यति।
#SCIENCE #Sanskrit #RU
Read more at St. Petersburg College News
इन्स्पैर् एजेन्सी इत्येषा त्रीणि नूतनानि जीवविज्ञानसंस्थाः योजयति
इन्स्पैर् एजेन्सी इति पूर्ण-सेवा पी. आर्., ब्राण्डिङ्ग्, विषयवस्तु तथा सम्प्रेषणविपणनसंस्था अस्ति। दक्षिण-करोलिना-राज्यस्य द्रुतगत्या वर्धमाने जीवविज्ञान-पर्यावरणव्यवस्थायां प्रत्येकं संस्था महत्त्वपूर्णां भूमिकां निर्वहति। एस्. एच्. एल्. वैद्यकीय-एस्. एच्. एल्. इत्यनेन उत्तर-चार्ल्स्टन्-नगरे आटो-इन्जेक्टर्-निर्माण-सुविधा घोषिता अस्ति। एस्. सि. बि. ओ. एस्. सि. बि. ओ. इति जीवविज्ञान-उद्योगस्य स्वरः अस्ति यः अन्यराज्यानाम् अपेक्षया दक्षिण-करोलिना-प्रदेशे द्विगुणितं द्रुतगत्या वर्धमानः अस्ति।
#SCIENCE #Sanskrit #BG
Read more at PR Newswire