वृद्धावस्था भवतः कल्पनायाः अपेक्षया विलम्बेन आरभ्यते

वृद्धावस्था भवतः कल्पनायाः अपेक्षया विलम्बेन आरभ्यते

EL PAÍS USA

अमेरिकन्-सैकलाजिकल्-असोसियेशन्-संस्थायाः अध्ययनेन ज्ञातम् यत् अद्यत्वे मध्यवयस्काः वृद्धाः च मन्यन्ते यत् तेषां समकालीनाः दशकपूर्वं चिन्तयन्ति तस्य अपेक्षया वृद्धावस्था विलम्बेन आरभते इति। वृद्धत्वं पूर्ववत् न भवति, अपितु वृद्धावस्थया सह अस्माकं सम्बन्धस्य विषये अपि बहु सूचयति। अन्तिमेषु वर्षेषु जीवनस्य अपेक्षायाः जीवनस्य गुणवत्तायाः च वृद्धिः अभवत्।

#SCIENCE #Sanskrit #RU
Read more at EL PAÍS USA