प्रथमाः सिकाडा-वृक्षाः भूमेः उद्भूताः सन्ति

प्रथमाः सिकाडा-वृक्षाः भूमेः उद्भूताः सन्ति

The New York Times

भूमेः सिकाडास् इति लक्षोपलक्षाणि कोलाहलाः, रक्त-नेत्रयुक्ताः कीटाः उद्भूताः सन्ति। संयुक्तराज्यामेरिकादेशे 15 सिकाडा-वंशजाः सन्ति, अधिकांशेषु वर्षेषु तेषु न्यूनातिन्यूनं एकः उद्भूतः भवति। अस्मिन् वसन्तकाले, ग्रेट्-सदर्न्-ब्रूच् इति नाम्ना प्रसिद्धं ब्रूड्-XIX, नार्दर्न्-इलिनोय्-ब्रूच् च युगपत् उद्भूतौ स्तः।

#SCIENCE #Sanskrit #UA
Read more at The New York Times