SCIENCE

News in Sanskrit

यू. एन्. एम्. मध्ये सङ्गणकविज्ञानं, गेमिङ्ग् तथा सङ्गीतं-इयान् कान
यू. एन्. एम्. संस्थायाः गणकयन्त्र-विज्ञानस्य वरिष्ठः इयान् कान् नामकः भूम्याभिभक्ते न्यू-मेक्सिको-देशे अजायत, उत्थापितः च आसीत्, परन्तु तस्य सर्वदा जलं प्रति अनुरागः आसीत्। न्यू-मेक्सिको-देशस्य मूलनिवासिनः अवदत् यत् यदा तस्य परिवारः समुद्रतट-स्थलेषु विरामं यापयति, आन्टिगुवा इत्यादिषु स्थानेषु, टर्क्स् तथा कैकोस्-द्वीपेषु च स्कूबा-डैविङ्ग् करोति तदा सः सर्वदा आनन्दम् अनुभवति इति। सः मे-मासस्य 19 दिनाङ्कात् जुलै-मासस्य 26 दिनाङ्कपर्यन्तं फ़्लैण्ड्-देशस्य सेण्ट्-पीटर्स्बर्ग्-नगरस्य कालेज्-आफ़्-मारिटैम्-सैन्स् इत्यत्र शोधकार्यं करिष्यति।
#SCIENCE #Sanskrit #BG
Read more at UNM Newsroom
विदेशे चलच्चित्रनिर्माणम्-सोस्नोव्स्की मरीन्-सैन्स् इत्यतः चलच्चित्रनिर्माणपर्यन्तं स्वस्य यात्रां वर्णयति
चलच्चित्रनिर्मातारूपेण सोस्नोव्स्की इत्यस्याः वृत्तिजीवनं तां युनैटेड् किङ्ग्डम्-देशं प्रति आनयत्। विद्यालयं प्रत्यागमनात् पूर्वं सा यू. एस्. जियोलाजिकल् सर्वे इत्यस्मिन् कार्यं कृतवती। एकर्ड् इत्यतः स्नातकपदवीं प्राप्य सा फ़्लोरिडा-विश्वविद्यालये कार्यं कृतवती।
#SCIENCE #Sanskrit #GR
Read more at Eckerd College News
युरेकअलर्ट्
प्रिन्स्टन् तथा मेटा इत्येतयोः संशोधकाः एकं लघुतरं आप्टिकल्-उपकरणं निर्मितवन्तः यत् होलोग्राफिक्-चित्राणि बृहत्तरानि स्पष्टानि च करोति। काचयुगे योजयितुं पर्याप्तं लघु, एतत् उपकरणं नूतनप्रकारस्य इमर्सिव् वर्चुवल् रियालिटि डिस्प्ले समर्थयितुं शक्नोति स्म।
#SCIENCE #Sanskrit #TR
Read more at EurekAlert
लुक्कितः क्षुध
न्याशनल्-सैन्स्-फौण्डेशन् इत्यनेन मिसौरि-विश्वविद्यालयस्य संशोधकेन गुप्त-क्षुधा परिहर्तुं $500,000 तः अधिकाः पुरस्काराः प्रदत्ताः। 2 शतकोट्यधिकाः जनाः एतेन पीडिताः सन्ति, यः एकः प्रकारः कुपोषणा अस्ति यत्र जनानां कृते जीवसत्वानि, खनिजानि इत्यादीनां आवश्यकानां सूक्ष्मपोषकाणां अभावः भवति।
#SCIENCE #Sanskrit #VN
Read more at Missourinet.com
लास् अलामोस् उच्चविद्यालयस्य विज्ञानशिक्षिका डा. मिशेला ओम्बेली इत्येषा 2024 तमवर्षस्य टीचर् आफ् मेरिट् प्रमाणपत्रम् अवाप्नोत्
डा. मिशेला ओम्बेली इत्येषा 2024 तमे वर्षे टीचर् आफ् मेरिट् प्रमाणपत्रम् अवाप्नोत्। रेजेनेरान् एस्. टी. एस्. इति 83 वर्षप्राचीनम् विज्ञानसंशोधनस्पर्धा अस्ति। वरिष्ठः डेनियल् किम् इत्ययं 300 प्रमुखेषु विद्वांसैः अन्यतमः आसीत्।
#SCIENCE #Sanskrit #VN
Read more at Los Alamos Reporter
डेकर् कालेज् आफ् नर्सिङ्ग् अण्ड् हेल्त् सैन्सस् इत्यस्य डीन् मारियो ओर्टिज् निवृत्तः अभवत्
प्राध्यापकः ए. सेर्दार् अटाव्, सहप्राध्यापिका मेरी मस्करी, चिकित्साविभागस्य सहायकप्राध्यापिका रोसा डार्लिङ्ग् च सेप्टेम्बर्-मासे निवृत्तौ भवन्ति। तिस्रः अपि बिङ्गाम्टन्-विश्वविद्यालये संयुक्तरूपेण 67 वर्षाणि अध्यापयित्वा सेप्टेम्बर्-मासे निवृत्तौ अभवताम्। सः राजनीतिशास्त्रे तथा शासने च स्नातकोत्तरं तथा डाक्टरेट् उपाधिं समापितवान्। ततः पूर्वं सः तुर्की-देशस्य इस्तान्बुल्-नगरस्य बोगाज़ी-विश्वविद्यालयात् राजनीतिक्षेत्रे शासनक्षेत्रे च स्नातकपदवीम् अवाप्नोत्।
#SCIENCE #Sanskrit #SE
Read more at Binghamton University
पठनविज्ञानम
विस्कान्सिन्-स्टेट्-जर्नल्, यू. डब्ल्यू.-मेडिसन् इत्यस्य मारियाना कास्ट्रो इत्यस्याः विशेषज्ञतायाः उपयोगेन, विस्कान्सिन्-नगरे नूतनस्य विधानस्य प्रभावस्य परीक्षणं कुर्वन्, यत् पठनशिक्षायाः उपरि परिवर्तनं करोति। विधिः, अधिनियमः 20, "पठन-विज्ञानम्" इत्येतस्मिन् आधारेण निर्देशस्य आवश्यकतायाः माध्यमेन न्यून-पठन-प्रवीणता-मानानां अभिवृद्धिं लक्ष्यीकरोति, अन्येषु विषयेषु, एषा पद्धतिः ध्वन्यात्मकम् महत्त्वं ददति, अन्येषु केषुचित् प्रकाराणां निर्देशान् च निषेधयति।
#SCIENCE #Sanskrit #SE
Read more at University of Wisconsin–Madison
अनिश्चितता विज्ञानम
अस्च्वाण्डेन्-अहं मन्यामि यत्, बौद्धिक-विनम्रतायाः वैज्ञानिक-भवितव्यस्य अंशः अस्ति इति। एषः सर्वदा अन्तर्ज्ञानात्मकः न भवति, परन्तु विज्ञानक्षेत्रे सृजनात्मकतायाः कृते महान् स्फुलिङ्गः अस्ति इति सः वदति। हैसेन्बर्ग्-वर्यः अवदत् यत्, भवतः दोषस्य सम्भावनायाः कृते वयं सर्वदा मुक्ताः एव स्मः। अतः अस्माभिः यत् करणीयम् तस्य कृते विनम्रतया मुक्ततया च कर्तव्यम्, सः वदति, परन्तु अस्माभिः तस्य कृते मुक्तरूपेण कर्तव्यम्।
#SCIENCE #Sanskrit #SE
Read more at Scientific American
नवपाषाणयुगे आनुवंशिकविविधत
पितृवंशीय-1 सामाजिकव्यवस्थायाः नवपाषाणयुगे आविर्भावः, 3,000 तः 5,000 वर्षाणाम् पूर्वं विश्वव्यापीरूपेण अवलोकिते वै-क्रोमोसोम्-2 इत्यस्य आनुवंशिकवैविध्यस्य अद्भुतक्षयस्य व्याख्यां कर्तुं शक्नोति। एतेषु व्यवस्थासु, बालकाः स्वपितुः वंशेन सह सम्बद्धाः भवन्ति। स्त्रियः विभिन्नेषु समूहानां पुरुषैः सह विवाहं कृत्वा स्वपतिभिः सह जीवितुं प्रवृत्ताः भवन्ति।
#SCIENCE #Sanskrit #SK
Read more at EurekAlert
एफ्. ऐ. डि. ई. एस्.-II प्रगति-सभ
14 देशानाम् एफ़. ऐ. डी. ई. एस्.-2 इत्यस्य सदस्याः नेदर्लेण्ड्-देशस्य एम्स्टर्डम्-नगरे 2024 एप्रिल्-मासे तदीय-तान्त्रिक-परामर्शी-समूहस्य शासी-मण्डलस्य च सभानां कृते सम्मिलिताः। चतुर्णां नूतनानां संयुक्त-प्रायोगिक-कार्यक्रमाणां (जे. ई. ई. पी.) उद्घाटनेन द्वितीयत्रैवार्षिकं प्रति संरचनायाः कृते महत्त्वपूर्णं परिवर्तनम् अभिलिखितं, इयं परियोजना सद्यः एव कोरियादेशस्य नूतनसदस्यानां समूहस्य स्वागतम् अकरोत्, अपि च विकिरण-प्रयोगानां कृते उन्नत-उपकरणस्य विषये नूतनस्य क्रास्-कटिंग्-क्रियायाः चर्चां प्रावर्तयत्।
#SCIENCE #Sanskrit #RO
Read more at Nuclear Energy Agency