विस्कान्सिन्-स्टेट्-जर्नल्, यू. डब्ल्यू.-मेडिसन् इत्यस्य मारियाना कास्ट्रो इत्यस्याः विशेषज्ञतायाः उपयोगेन, विस्कान्सिन्-नगरे नूतनस्य विधानस्य प्रभावस्य परीक्षणं कुर्वन्, यत् पठनशिक्षायाः उपरि परिवर्तनं करोति। विधिः, अधिनियमः 20, "पठन-विज्ञानम्" इत्येतस्मिन् आधारेण निर्देशस्य आवश्यकतायाः माध्यमेन न्यून-पठन-प्रवीणता-मानानां अभिवृद्धिं लक्ष्यीकरोति, अन्येषु विषयेषु, एषा पद्धतिः ध्वन्यात्मकम् महत्त्वं ददति, अन्येषु केषुचित् प्रकाराणां निर्देशान् च निषेधयति।
#SCIENCE #Sanskrit #SE
Read more at University of Wisconsin–Madison