नवपाषाणयुगे आनुवंशिकविविधत

नवपाषाणयुगे आनुवंशिकविविधत

EurekAlert

पितृवंशीय-1 सामाजिकव्यवस्थायाः नवपाषाणयुगे आविर्भावः, 3,000 तः 5,000 वर्षाणाम् पूर्वं विश्वव्यापीरूपेण अवलोकिते वै-क्रोमोसोम्-2 इत्यस्य आनुवंशिकवैविध्यस्य अद्भुतक्षयस्य व्याख्यां कर्तुं शक्नोति। एतेषु व्यवस्थासु, बालकाः स्वपितुः वंशेन सह सम्बद्धाः भवन्ति। स्त्रियः विभिन्नेषु समूहानां पुरुषैः सह विवाहं कृत्वा स्वपतिभिः सह जीवितुं प्रवृत्ताः भवन्ति।

#SCIENCE #Sanskrit #SK
Read more at EurekAlert