एफ्. ऐ. डि. ई. एस्.-II प्रगति-सभ

एफ्. ऐ. डि. ई. एस्.-II प्रगति-सभ

Nuclear Energy Agency

14 देशानाम् एफ़. ऐ. डी. ई. एस्.-2 इत्यस्य सदस्याः नेदर्लेण्ड्-देशस्य एम्स्टर्डम्-नगरे 2024 एप्रिल्-मासे तदीय-तान्त्रिक-परामर्शी-समूहस्य शासी-मण्डलस्य च सभानां कृते सम्मिलिताः। चतुर्णां नूतनानां संयुक्त-प्रायोगिक-कार्यक्रमाणां (जे. ई. ई. पी.) उद्घाटनेन द्वितीयत्रैवार्षिकं प्रति संरचनायाः कृते महत्त्वपूर्णं परिवर्तनम् अभिलिखितं, इयं परियोजना सद्यः एव कोरियादेशस्य नूतनसदस्यानां समूहस्य स्वागतम् अकरोत्, अपि च विकिरण-प्रयोगानां कृते उन्नत-उपकरणस्य विषये नूतनस्य क्रास्-कटिंग्-क्रियायाः चर्चां प्रावर्तयत्।

#SCIENCE #Sanskrit #RO
Read more at Nuclear Energy Agency