सिन्थेटिक् सेल् टेक्नालजी-ए न्यू अप्रोच् टु बायोटेक्नोलोज

सिन्थेटिक् सेल् टेक्नालजी-ए न्यू अप्रोच् टु बायोटेक्नोलोज

Technology Networks

रोनिट् फ़्रीमन् तथा सहकर्मिणः डी. एन्. ए. तथा प्रोटीन्स् इत्येतयोः परिवर्तनं कृत्वा शरीरात् कोशिकानां सदृशं दृश्यमानं तथा क्रियमाणां कोशिकानां निर्माणार्थं कृताः उपायाः वर्णयन्ति। एषा उपलब्धिः, अस्मिन् क्षेत्रे प्रथमा, पुनरुत्पादक-चिकित्सायाः, औषध-वितरण-व्यवस्थायाः, निदान-साधनानां च प्रयत्नेषु प्रभाविता अस्ति। निःशुल्कस्य कृते सदस्यतां स्वीकरोतु कोशाः उतकाः च प्रोटीन्स् इत्यनेन निर्मिताः भवन्ति यानि कार्यानि सम्पादयितुं, संरचनाः निर्मातुं च सङ्गृहीताः भवन्ति। तत् विना कोशाः कार्यं कर्तुं न शक्नुवन्ति स्म।

#SCIENCE #Sanskrit #PT
Read more at Technology Networks