रोनिट् फ़्रीमन् तथा सहकर्मिणः डी. एन्. ए. तथा प्रोटीन्स् इत्येतयोः परिवर्तनं कृत्वा शरीरात् कोशिकानां सदृशं दृश्यमानं तथा क्रियमाणां कोशिकानां निर्माणार्थं कृताः उपायाः वर्णयन्ति। एषा उपलब्धिः, अस्मिन् क्षेत्रे प्रथमा, पुनरुत्पादक-चिकित्सायाः, औषध-वितरण-व्यवस्थायाः, निदान-साधनानां च प्रयत्नेषु प्रभाविता अस्ति। निःशुल्कस्य कृते सदस्यतां स्वीकरोतु कोशाः उतकाः च प्रोटीन्स् इत्यनेन निर्मिताः भवन्ति यानि कार्यानि सम्पादयितुं, संरचनाः निर्मातुं च सङ्गृहीताः भवन्ति। तत् विना कोशाः कार्यं कर्तुं न शक्नुवन्ति स्म।
#SCIENCE #Sanskrit #PT
Read more at Technology Networks