SCIENCE

News in Sanskrit

सिन्थेटिक् सेल् टेक्नालजी-ए न्यू अप्रोच् टु बायोटेक्नोलोज
रोनिट् फ़्रीमन् तथा सहकर्मिणः डी. एन्. ए. तथा प्रोटीन्स् इत्येतयोः परिवर्तनं कृत्वा शरीरात् कोशिकानां सदृशं दृश्यमानं तथा क्रियमाणां कोशिकानां निर्माणार्थं कृताः उपायाः वर्णयन्ति। एषा उपलब्धिः, अस्मिन् क्षेत्रे प्रथमा, पुनरुत्पादक-चिकित्सायाः, औषध-वितरण-व्यवस्थायाः, निदान-साधनानां च प्रयत्नेषु प्रभाविता अस्ति। निःशुल्कस्य कृते सदस्यतां स्वीकरोतु कोशाः उतकाः च प्रोटीन्स् इत्यनेन निर्मिताः भवन्ति यानि कार्यानि सम्पादयितुं, संरचनाः निर्मातुं च सङ्गृहीताः भवन्ति। तत् विना कोशाः कार्यं कर्तुं न शक्नुवन्ति स्म।
#SCIENCE #Sanskrit #PT
Read more at Technology Networks
लङ्ग् ऐलण्ड्-नगरस्य छात्राः अन्ताराष्ट्रिय-विज्ञान-अभियान्त्रिकी-मेलायां भागं ग्रहीतवन्तः सन्ति
अग्रिमे मासे लास्-एञ्जलीस्-नगरे रेजेनेरान्-अन्ताराष्ट्रिय-विज्ञान-अभियान्त्रिक-मेलायाः कृते विंशतिः लाङ्ग्-ऐलण्ड्-छात्राः योग्यतां प्राप्तवन्तः। मार्चमासे वुड्बरी-नगरस्य क्रेस्ट्-हालो-कंट्री-क्लब् इत्यत्र द्वितीयपर्यन्तम् न्यायनिर्णयस्य कृते प्रत्येकस्मिन् वर्गे न्यूनातिन्यूनं 25 प्रतिशतं चयनं कृतम्। विजेतारः इदानीं मे-मासात् आरभ्यमानस्य अन्ताराष्ट्रिय-मेलायां गच्छन्ति।
#SCIENCE #Sanskrit #PT
Read more at Newsday
गोरिल्ला-वृक्षाः स्थायीरूपेण लवणयुक्ताः सन्ति इति सत्यम् अस्ति वा
पूर्व-पश्चिमयोः गोरिल्ला-वंशयोः द्वौ प्रजातयः सन्ति, उभौ अपि भूमध्यरेखीय-आफ़्रिकादेशस्य वनप्रदेशे स्थिताः सन्ति। 190 कि. ग्रा. (420 कि. ग्रा.) यावत् भारयुक्ताः विश्वस्य बृहत्तमाः जीवन्तः प्रैमेट्-वृक्षाः मुख्यतया तन्तुवृक्षयुक्ताः, तुलनात्मकरूपेण न्यूनपोषकाणि च सस्यानि खादन्ति। 2020 तमे वर्षे, बी. बी. सी. इत्यस्य स्पाइ इन् द वैल्ड् इति श्रृङ्खलायां एते पशवः कियत् क्षिप्तवन्तः इति प्रकटितम्।
#SCIENCE #Sanskrit #NO
Read more at BBC Science Focus Magazine
कोरल् रीफ्स् मध्ये बायोल्युमिनेसेन्स
शास्त्रज्ञाः सूचयन्ति यत् 54 कोटिवर्षपूर्वं जीवन्तः गभीर-समुद्र-प्रवालाणि बहुशः प्रथमं प्रज्ज्वलितानि पशवः आसन् इति। बयोल्युमिनेसेन्स् इति जीवजन्तूनां रासायनिकक्रियाक्रियायाः माध्यमेन प्रकाशस्य उत्पादनक्षमता अस्ति। अध्ययनेन अस्य लक्षणस्य पूर्वतमं प्राचीनतमं दिनाङ्कितं उदाहरणं प्रायः 300 दशलक्षं वर्षाणि यावत् पिन्वति।
#SCIENCE #Sanskrit #NL
Read more at The Independent
चैना-देशः सर्वाधिकं "शीर्ष-100 विज्ञान-प्रौद्योगिकी-समूहैः" युक्तः राष्ट्रः अभवत्
चीना-देशः गतवर्षे प्रथमवारं सर्वाधिक-शीर्ष-100 विज्ञान-तन्त्रज्ञान-समूहयुक्तः देशः अभवत् इति देशस्य शीर्ष-बौद्धिक-सम्पत्ति-नियामकस्य एकः अधिकारी बुधवासरे अवदत्। गतवर्षस्य अन्ते यावत् 100 प्रमुख-विज्ञान-तन्त्रज्ञान-समूहेषु 24 समूहानां स्वामित्वं चीना-देशे आसीत्। 2023 तमे वर्षे चीना-देशः अमेरिकां अतिक्रम्य वर्षे 21 समूहान् अपरिवर्तयत् इति सूचकाङ्कः अवदत्।
#SCIENCE #Sanskrit #HU
Read more at ecns
ग्रेट् साल्ट् लेक् सङ्कटकाल
सूक्ष्मजीवविज्ञानी तथा वेस्टमिन्स्टर् विश्वविद्यालयस्य ग्रेट् साल्ट् लेक् इन्स्टिट्यूट् इत्यस्य निदेशिका बोनी बाक्स्टर् इत्येषा तत्र जीवनस्य सीमायाः अध्ययनं कुर्वती अस्ति यतः सरोवरस्य स्तरः न्यूनीभवति, लवणता-वृक्षाः, प्रजातयः च-लवण-फ्लैस् इत्यतः पक्षिपर्यन्तं-तेषां व्यवहारं परिवर्तयन्ति अथ वा म्रियन्ते। यथा जनचेतना वर्धिता, सा अधिवक्तृभ्यः निर्णायकेभ्यः च निरन्तरं संसाधनं कृतवती अस्ति। मम वृत्तिजीवनस्य अन्तिमे भागे अहं तस्य भारम् अगृह्णामि।
#SCIENCE #Sanskrit #HU
Read more at High Country News
रजोनिवृत्तिः तथा प्रजननक्षमता-एकं नूतनं औषधं यत् रजोनिवृत्तिं विलम्बयितुं शक्नोति
डा. स्टा स्टान्कोवि इत्येषा केम्ब्रिज्-विश्वविद्यालयात् रिप्रोडक्टिव् जीनोमिक्स् इत्यस्मिन् पि. एच्. डि. पदवीं प्राप्ता अंडाशयस्य जीनोमिस्ट् अस्ति। सा भवतः प्राकृतिक-प्रजनन-विण्डो इत्यस्य, अतः भवतः रजोनिवृत्तेः आयुः च पूर्वानुमानं कर्तुं शक्याः पद्धत्याः विकासाय कार्यं कुर्वती एका दलस्य सदस्या अस्ति। दलस्य ध्यानं परीक्षणानन्तरं प्राप्तस्य उपायस्य उपरि अस्ति-एकः औषधः यः वन्ध्यतां निवारयितुं शक्नोति, तथा च सम्भवतः रजोनिवृत्तिं विलम्बयितुं शक्नोति।
#SCIENCE #Sanskrit #LT
Read more at BBC Science Focus Magazine
यू. सी. वै. एन्.-ए. इति एकः समुद्रीयः जीवाणवः अस्ति यः नाइट्रोजन् इत्यस्य स्थिरीकरणं कर्तुं शक्नोति
एकः समुद्रीय-जीवाणवः तस्य शैवाल-पोषक-जीवे निगृहीतः, तेन सह एतावान् दीर्घकालं यावत् सहविकसितः यत् अधुना सः आर्गनेल् इति मन्यते, यत् शैवालस्य कोशिकीययन्त्रस्य भागः इति मन्यते। प्रथमवारं एतत् जातम्-यावत् वयं जानीमः-तत् अस्मान् क्लोरोप्लास्ट् इत्यनेन दत्त्वा अत्यन्तं जटिलं जीवनं जनयत्।
#SCIENCE #Sanskrit #IT
Read more at IFLScience
चीनादेशस्य परिक्रमण-अन्तरिक्ष-केन्द्रे विज्ञान-प्रयोगाः
चीनदेशः स्वस्य परिक्रमण-अन्तरिक्ष-केन्द्रे 130 तः अधिकानि वैज्ञानिक-संशोधनानि तथा उपयोजन-परियोजनानि अकरोत्। पञ्चसमूहेषु मानवरहित-मिशन्-द्वारा 300 तः अधिकाः वैज्ञानिक-प्रयोग-नमुनाः अन्तरिक्षात् पुनः आनीताः सन्ति। पुनरावर्तित-प्रतिदर्शैः सह कृताः एते अन्तरिक्ष-प्रयोगाः, वैज्ञानिक-संशोधनानि च निरन्तरं नूतनानि परिणामानि साधयन्ति।
#SCIENCE #Sanskrit #MA
Read more at Xinhua
अभिदायः-अभियाचनानां मूलभूत-आधारः
अस्मिन् नूतन-अधिकारे अन्तर्गताः सर्वाः अभियोगाः वैज्ञानिकसाक्ष्यैः समर्थिताः भवेयुः। अन्यथा कृतप्रार्थनानां स्वरूपस्य विषये किमपि प्रतिबन्धः न भविष्यति। एप्रिल् 9 दिनाङ्के ई. सी. एच्. आर्. इत्यनेन स्विस्-सर्वकारस्य विरुद्धं निर्णयः कृतः।
#SCIENCE #Sanskrit #BE
Read more at Deccan Herald