गोरिल्ला-वृक्षाः स्थायीरूपेण लवणयुक्ताः सन्ति इति सत्यम् अस्ति वा

गोरिल्ला-वृक्षाः स्थायीरूपेण लवणयुक्ताः सन्ति इति सत्यम् अस्ति वा

BBC Science Focus Magazine

पूर्व-पश्चिमयोः गोरिल्ला-वंशयोः द्वौ प्रजातयः सन्ति, उभौ अपि भूमध्यरेखीय-आफ़्रिकादेशस्य वनप्रदेशे स्थिताः सन्ति। 190 कि. ग्रा. (420 कि. ग्रा.) यावत् भारयुक्ताः विश्वस्य बृहत्तमाः जीवन्तः प्रैमेट्-वृक्षाः मुख्यतया तन्तुवृक्षयुक्ताः, तुलनात्मकरूपेण न्यूनपोषकाणि च सस्यानि खादन्ति। 2020 तमे वर्षे, बी. बी. सी. इत्यस्य स्पाइ इन् द वैल्ड् इति श्रृङ्खलायां एते पशवः कियत् क्षिप्तवन्तः इति प्रकटितम्।

#SCIENCE #Sanskrit #NO
Read more at BBC Science Focus Magazine