ग्रेट् साल्ट् लेक् सङ्कटकाल

ग्रेट् साल्ट् लेक् सङ्कटकाल

High Country News

सूक्ष्मजीवविज्ञानी तथा वेस्टमिन्स्टर् विश्वविद्यालयस्य ग्रेट् साल्ट् लेक् इन्स्टिट्यूट् इत्यस्य निदेशिका बोनी बाक्स्टर् इत्येषा तत्र जीवनस्य सीमायाः अध्ययनं कुर्वती अस्ति यतः सरोवरस्य स्तरः न्यूनीभवति, लवणता-वृक्षाः, प्रजातयः च-लवण-फ्लैस् इत्यतः पक्षिपर्यन्तं-तेषां व्यवहारं परिवर्तयन्ति अथ वा म्रियन्ते। यथा जनचेतना वर्धिता, सा अधिवक्तृभ्यः निर्णायकेभ्यः च निरन्तरं संसाधनं कृतवती अस्ति। मम वृत्तिजीवनस्य अन्तिमे भागे अहं तस्य भारम् अगृह्णामि।

#SCIENCE #Sanskrit #HU
Read more at High Country News