एकः समुद्रीय-जीवाणवः तस्य शैवाल-पोषक-जीवे निगृहीतः, तेन सह एतावान् दीर्घकालं यावत् सहविकसितः यत् अधुना सः आर्गनेल् इति मन्यते, यत् शैवालस्य कोशिकीययन्त्रस्य भागः इति मन्यते। प्रथमवारं एतत् जातम्-यावत् वयं जानीमः-तत् अस्मान् क्लोरोप्लास्ट् इत्यनेन दत्त्वा अत्यन्तं जटिलं जीवनं जनयत्।
#SCIENCE #Sanskrit #IT
Read more at IFLScience