सद्यः एव वैश्विक-मानकीकृत-परीक्षा-अङ्कैः ज्ञायते यत् अमेरिकादेशस्य छात्राः गणितस्य विषये अन्येषु धनिक-देशेषु स्वसमवयस्कानाम् अपेक्षया पिहिताः सन्ति इति। परन्तु अमेरिकादेशस्य छात्राः एतेषां अन्यदेशानाम् छात्राणां तुलनया विज्ञानक्षेत्रे सामान्यात् उत्तमं कार्यं कुर्वन्ति। संयुक्तराज्यामेरिकादेशे के-12 एस्. टी. ई. एम्. शिक्षायाः विषये अमेरिकीयानां मूल्याङ्कनं ज्ञातुं प्यू रिसर्च् सेण्टर् इत्यनेन एतत् अध्ययनं कृतम्।
#SCIENCE #Sanskrit #BD
Read more at Pew Research Center