TECHNOLOGY

News in Sanskrit

औषधविकासे ओ. ओ. सी. इत्यस्य समस्या
ओ. ओ. सी. तन्त्रज्ञानम् उन्नतविज्ञानस्य परिवर्तनशीलां समीकरणं प्रददाति। पारम्परिककोशिकासंवर्धनस्य, पशूनां प्रतिरूपाणां, चिकित्सालयस्य च मध्ये सेतुनिर्माणं कृत्वा, तस्य पूरकप्रयोगः मानव-प्रासङ्गिकां, यान्त्रिक-अन्तर्दृष्टिं प्रददाति, येन विवो-पशूनां अध्ययने अग्रे गन्तुं सम्यक् चिकित्साविधानस्य विषये उत्तमान् सूचितान् निर्णयान् स्वीकर्तुं शक्यते। कस्यापि विघटनकारी-तन्त्रज्ञानस्य स्वीकरणम् आव्हानं प्रवर्तयति; तथापि, सी. एन्. बयो इत्यस्य मतम् अस्ति यत् ओ. ओ. सी. शीघ्रमेव प्रयोगशालायाः उपकरणस्य आवश्यकः भागः भविष्यति इति।
#TECHNOLOGY #Sanskrit #SA
Read more at News-Medical.Net
समुदाय-क्यामरा-पञ्जीकरण-कार्यक्रमाः समुदाय-सुरक्षां वर्धयन्ति
समुदायस्य अन्तः सहभागित्वस्य विकासः एकः सिद्धः मितव्ययी च उपायः अस्ति येन आरक्षकाणां कार्यक्षमतां प्रभावशीलतां च वर्धयितुं साहाय्यं भवति। सर्वेभ्यः हितधारकेभ्यः सहयोगपूर्वकं निवेशं सङ्गृहीतुं मुख्यम् अस्ति। आरक्षकैः सह स्वस्थसहभागित्वेन स्वामित्वस्य बोधः अपि वर्धते। नागरिकाः स्थानीयनेतृभिः च अधिकानि स्वागतस्थानानि निर्मातुं क्रियायाः सम्भावना अधिका भवति।
#TECHNOLOGY #Sanskrit #AE
Read more at Security Magazine
किं अमेरिका-देशस्य कृते तन्त्रांशक्रान्तिम् अङ्गीकर्तुं समयः अस्ति
स्याली कोह्न्-अमेरिका-देशः अस्माकं राष्ट्रस्य इतिहासस्य अद्वितीये क्षणे स्थितः अस्ति। सा कथयति यत् अस्माकं रक्षा-अधिग्रहण-व्यवस्थया अनेकानि वर्तमान-प्रक्रियाः निर्मिताः, यानि प्रायः अनन्यतया अस्मिन् विचारे आश्रिताः आसन् यत् नूतन-क्षमतायाः साक्षात्काराय, वयं नूतन-यन्त्रांशस्य निर्माणं करणीयम् इति। कौन्-एषा पद्धतिः अमेरिकादेशं दुष्टचक्रं प्रति आकृष्टवती, यस्मिन् न्यूनाः विमानाः, विक्षेपणस्य भयः च इतोऽपि न्यूनाः अधिकमूल्ययुक्ताः विमानयानानि निर्मितवन्तः।
#TECHNOLOGY #Sanskrit #RS
Read more at Washington Technology
अमेरिकन् ब्याटरि टेक्नालजि कम्पनी-सुसान् युन् ली 1 एप्रिल् 2024 तः प्रभावीं निदेशकमण्डले सम्मिलिता
सुसान्-युन्-ली एका बहु-सम्पत्ति-वर्ग-आबंटिका अस्ति, यस्य विंशतिवर्षेभ्यः अपि अधिकाः संयुक्तः अनुभवः अस्ति, यत् सार्वजनिक-समभागेषु, निजी-समभागेषु, उद्यम-पूँजीषु, वास्तविकसम्पदेषु, ऋणेषु, निश्चित-आयेषु, हेज्-फण्ड्-रणनीतिषु च निधयः, निजी-कम्पेनी-विशेषाः, सार्वजनिक-स्टाक्-विशेषाः, विकल्पाः, व्युत्पन्नानि च निवेशविषये संस्थानां परामर्शं करोति। सा सम्प्रति नास्डाक्-सूचीबद्धस्य क्रेसेण्ट्-क्यापिटल्-बी. डी. सी. इत्यस्य तथा क्रेसेण्ट्-प्रैवेट्-क्रेडिट्-इन्कम्-कार्पोरेशन् इत्यस्य स्वतन्त्र-बोर्ड्-निदेशिका अस्ति।
#TECHNOLOGY #Sanskrit #RS
Read more at PR Newswire
सबन्तो स्वायत्तता किट्-रोपण-आवरण-सस्यान
नोकोमिस्, इल्. इत्यस्मिन् लिन्को-प्रिसिशन् इत्येषा सबान्टो स्वायत्तता-उपकरणं प्रददाति। जेक् वार्फोर्ड् वदति यत् स्वायत्ततायाः कार्यान्वयनस्य विषये ते केवलं पृष्ठं क्षौरं कुर्वन्ति इति।
#TECHNOLOGY #Sanskrit #RU
Read more at Precision Farming Dealer
Midea R290 वातानुकूलन-नवीनतम ऊर्जा-बचत प्रौद्योगिक
मिडिया इत्यस्य आवासीय-वातानुकूलन-विभागः (मिडिया आर्. ए. सी.) मिलन्-नगरे मोस्ट्रा-कन्वेग्नो-एक्सपो-कम्फोर्ट् (एम्. सी. ई.) 2024 मध्ये स्वस्य नवीनतम-ऊर्जा-रक्षकाणां आर्-290-उत्पादानां अनावरणम् अकरोत्। कोम्बो-एच. पी. डब्ल्यू. एच. श्रृङ्खलायां भित्ति-आरोहितानां तथा भूतल-स्थायीनां च पञ्च भिन्नानि प्रतिरूपाणि दृश्यन्ते, यानि विविध-अपार्टमेण्ट्-प्रकाराणां तथा स्थापन-स्थलानां कृते अधिकतम-नम्यतायै परिकल्पितानि सन्ति। इयं शृङ्खला मैक्रो-चानल्-हीट्-ट्रान्स्फ़र्-तन्त्रज्ञानं उपयुञ्जते, येन एतत् अत्यधिक-ऊर्जा-दक्षं भवति तथा च ए + रेटिङ्ग् अर्जयति।
#TECHNOLOGY #Sanskrit #RU
Read more at PR Newswire
टेक्राडार् प्रो-विना व्यवधानेन तान्त्रिक-ऋणस्य निवारणं कथं करणीयम्
अस्मिन् वर्षे, व्यापारनेतृणां कृते एकः महत्त्वपूर्णः कार्यसूचिः अस्ति तन्त्राणां तथा तन्त्रज्ञान-समूहानां व्यूहात्मक-एकीकरणम्। अस्य परिवर्तनशील-कार्यनीतेः केन्द्रस्थाने उत्तराधिकार-प्रणाल्या सह सम्बद्धस्य तान्त्रिक-ऋणस्य निवारणस्य, न्यूनतायाः च चुनौती अस्ति। एतत्, ऐ. टी. आधारिकसंरचनायाः दीर्घकालीन-अल्प-वित्तपोषणम्, उपयोक्तृ-आवश्यकतानां विद्यमान-प्रौद्योगिकीय-समाधानानां च मध्ये विसङ्गतयः विस्तृता, तथा च एतेषां प्रणाल्याः पृष्ठतः स्थिताः वास्तुकारः निवृत्ताः भवन्ति अथ वा अग्रे गच्छन्ति इत्यतः महत्त्वपूर्णव्यवस्थायाः ज्ञानस्य क्षयः इत्यादीनां कारकाणां कारणात् उद्भूतम् अस्ति।
#TECHNOLOGY #Sanskrit #BG
Read more at TechRadar
लासाले सेण्ट्। अड्विजोन् प्ल्याट्फ़ार्म् इति घोषयति
लासेल् सेण्ट् इति धन-प्रबन्धन-संस्थानां परिवारः अस्ति, यत्र स्वतन्त्र-मध्यस्थ-विक्रेतारः, पञ्जीकृत-निवेश-परामर्शकः (आर्. ऐ. ए.) च सन्ति। अड्विजोन् इत्येषा पोर्टफ़ोलियो-प्रबन्धनम्, अकौण्ट्-एकत्रीकरणं, निष्पादन-प्रतिवेदनम्, सि. आर्. एम्., वृद्धि-समुच्चयः, ग्राहक-पोर्टल्, मोबैल्-आप्, सुरक्षित-प्रलेख-प्रबन्धनम् इत्यादीनि पूर्ण-श्रेण्याः सेवाः प्रददाति। टेक्नोलाॅजि-लर्निङ्ग्-सेण्टर् इत्येषा परामर्शदातृभ्यः प्रत्यक्ष-ध्वनिमुद्रित-वेबिनार्-विशेषाः, श्वेतपत्राणि, पोड्कास्ट्-विशेषाः इत्यादीनि प्रददाति।
#TECHNOLOGY #Sanskrit #BG
Read more at Martechcube
केपिटल्-ए तथा एर्-एशिया-मूव्-व्यूहात्मकसहयोगस्य घोषण
क्यापिटल्-ए इतीदं एन्ट्-इण्टर्न्याशनल् इत्यनेन सह स्वस्य सम्पूर्ण-व्यापार-पर्यावरणव्यवस्थायां सीमापार-डिजिटल्-देयानि, देय-आर्केस्ट्रेशन्, विपणनम्, डिजिटलीकरण-तन्त्रज्ञान-उपायान् च एकीकृतुं चर्चां कुर्वन् अस्ति। एन्ट्-इण्टर्न्याशनल् तथा केपिटल्-ए-बर्हाड् इत्येताभ्यां विभिन्नक्षेत्रेषु व्यूहात्मकसहयोगः कल्पितः, येन अधिक-स्थानीय-देय-पद्धत्याः एकीकरणं अन्वेष्टुं शक्यते। सहभागितायां एन्ट्-इण्टर्न्याशनल्-संस्थायाः अलिपे + ट्रान्स्-बार्डर्-पेमेण्ट्, मार्केटिङ्ग् तथा डिजिटलैसेशन्-टेक्नालजीस्, अन्यव्यवसाय-खण्डानां च मध्ये सहयोगात्मक-उपक्रमाः अन्तर्भवन्ति।
#TECHNOLOGY #Sanskrit #BG
Read more at Yahoo Finance
जीवविज्ञानं-ऐ. एच्. ई. उपायानां प्रगतिः
स्वास्थ्यसेवा-पर्यावरणव्यवस्था अस्य प्रौद्योगिकीय-विकासस्य लाभं ग्रहीतुं अद्वितीयरूपेण स्थिता अस्ति यतः सा बृहत्-परिमाण-दत्तांशं उत्पादयति, परन्तु एतेन नूतन-चिन्ताः अपि उत्पद्यन्ते यत् जीवविज्ञान-संस्थानां विधि-दलानां विचारः आवश्यकः अस्ति। जीवनविज्ञानकार्यकारीषु 58 प्रतिशतं जनाः अवदन् यत् आगामिवर्षद्वये तेषां शीर्षत्रयेषु निवेशप्राथमिकतासु दत्तांशः विश्लेषणं च अन्यतमं भवितुम् अर्हति इति। सूपर्-फ्लूयिड्-दत्तांश-प्रवाहेषु निर्मितं हैपर्-कनेक्टेड्-सिस्टम्, यत् निर्णयप्रक्रियायाः अनुकूलतां कर्तुं शक्नोति, परिणामान् वर्धयितुं शक्नोति, नूतनाः नवान्वेषणानाम् प्रवेशस्य गतिं वर्धयितुं शक्नोति तथा च व्यक्तिगतं, रोगीकेन्द्रितं स्वास्थ्यानुभवान् प्रदातुं शक्नोति।
#TECHNOLOGY #Sanskrit #GR
Read more at Insider Monkey