TECHNOLOGY

News in Sanskrit

न्यूयार्क्-नगरस्य राज्यपालः 59 स्मार्ट-विद्यालयानां निवेश-योजनानां अनुमोदनं कृतवान्
गवर्नर्-महोदयः। कैथी होचुल् इत्येषा सद्यः एव 59 स्मार्ट-विद्यालयानां निवेश-योजनानां अनुमोदनम् अघोषयत्। अनुमोदिताः योजनाः $2 बिलियन् स्मार्ट्-स्कूल्स्-बोण्ड्-अधिनियमस्य भागः अस्ति। "अस्माकं छात्राणां भविष्यस्य कार्यबलस्य कृते सज्जतां कर्तुं अत्याधुनिक-तन्त्रज्ञानेन शिक्षायाः अवसरः प्रदातुं आवश्यकः अस्ति" इति होचुल्-वर्यः प्रकाशने अवदत्।
#TECHNOLOGY #Sanskrit #CN
Read more at The Saratogian
पल्स् टेक्नालजी-संस्थायाः कौरेन् स्टेप् इत्यस्य नियुक्तिः भवति
मुण्डेलीन्, ऐ. एल्. संस्थायाः कौरेन् स्टेप् इत्ययं पल्स्-टेक्नालजी इत्यस्य प्रबन्धित-ऐ. टी. सेवां उपयोक्तृभ्यः ग्राहकेभ्यः सेवां करिष्यति। स्टेप् इत्यत्र कम्प् टी. ऐ. ए. ए. + इत्यादीनि अनेकानि उद्योगप्रमाणपत्राणि सन्ति। विवाहितः त्रयाणां पिता त्रि-डि-मुद्रणस्य विषये ज्ञातुं, स्वपरिवारेण सह समयं यापयितुं च आनन्दयति।
#TECHNOLOGY #Sanskrit #CN
Read more at Industry Analysts Inc
3डी-मुद्रित-एओर्टा-फाण्टेसीस् इत्यस्य उपयोगेन कोआर्क्टेशन्-शल्यक्रिया
अध्ययनविन्यासः अस्मिन् व्यावहारिक-कोआर्क्टेशन्-शल्यचिकित्सा-प्रशिक्षणे स्नातक-वैद्यकीयविद्यार्थिनः द्वितया षष्टवर्षपर्यन्तं सम्मिलिताः आसन्। प्रतिभागिनः अध्ययन-सहभागित्वार्थं तथा च अन्तर्जालीय-मुक्त-अभिगम-प्रकाशने अभिज्ञान-सूचनाः अथवा चित्राणां प्रकाशनार्थं च लिखित-सूचित-सहमतिम् अङ्गीकृतवन्तः। हेल्सिंकी-नगरस्य घोषणानुसारं, 2013 तमे वर्षे यथा संशोधितम् आसीत्, तदनुसृत्य अध्ययनं पूर्णतया कृतम्। प्रतिभागिनः शल्यक्रियायाः आधारेण चतुर्षु समूहेषु एकस्मिन् नियुक्ताः आसन्-एकः समूहः तांत्रिकदृष्ट्या अत्यल्पं कठिनं एन्ड-टु-एण्ड् एनास्टोमोसिस् (एन् = 5) प्रादर्शयत्, एकः समूहः बी प्रोस्थॆटिक् प्याच् एओर्ट् प्रादर्शयत्।
#TECHNOLOGY #Sanskrit #TH
Read more at BMC Medical Education
ओपन् ए. ऐ. कलाकारः रेबेन् रेबेन
रेबेन् बहुभ्यः वर्षेभ्यः ओपन्-ए. ऐ. इत्यनेन सह कार्यं कुर्वन् अस्ति। 2008 तमे वर्षे सः बॉक्सी नामकस्य कार्ड्बोर्ड् रोबोट् इत्यस्य निर्माणे साहाय्यम् अकरोत्। सः अधुना स्टोकेस्टिक् ल्याब्स् इत्यत्र तन्त्रज्ञानस्य तथा शोधस्य निर्देशकः अस्ति।
#TECHNOLOGY #Sanskrit #TH
Read more at MIT Technology Review
पेराटन्-वर्यः ग्रीन्-लैट् इतीदं गृहविभागस्य कृते 11-वर्षीयस्य $1 बिलियन् इत्यस्य अनुबन्धस्य कृते स्वीकरोति
पेराटन् प्रमुख-उद्यम-क्लौड्-ब्रोकर्-रूपेण कार्यं करिष्यति येन इन्टिरियर् बहुविध-अवसंरचना-प्रदातृषु भण्डारणस्य तथा उपयोजनानां च अर्जने साहाय्यं करोति। वर्तमानः सी. एच्. एस्.-II अनुबन्धः अमेज़ान्-वेब्-सर्विसेस् द्वारा आयोजिते वर्चुवल्-दत्तांश-केन्द्रस्य माध्यमेन सम्पूर्णे विभागे क्लौड्-होस्टिङ्ग्-सेवाः आच्छादयति।
#TECHNOLOGY #Sanskrit #BD
Read more at Washington Technology
मीडिया उत्पादन और प्रौद्योगिकी शो (एम. पी. टी. एस.) 202
मीडिया-प्रोडक्षन्-एण्ड्-टेक्नालजी-शो (एम्. पि. टि. एस्.) लण्डन्-नगरस्य ओलिम्पिया-मे <ऐ. डि. 1> इत्यत्र भवति। एम्. पि. टि. एस्. 2024 लण्डन्-नगरस्य ओलिम्पिया-नगरे मे-मासे दिनद्वयानाम् स्पर्धायाः कृते पूर्वमेव रोचकं कार्यसूचिम् योजयति। भवन्तः अत्र पूर्णविवरणानि द्रष्टुं शक्नुवन्ति, परन्तु अत्र सारांशः अस्ति-सम्पूर्णे प्रसारमाध्यम-उद्यमे उपयुज्यमानानां नवकल्पनानां प्रौद्योगिकीनां च अन्वेषणस्य कृते ब्राड्कास्ट्-टेक्नालजी-थियेटर् स्थानम् भविष्यति। 15 मे दिनाङ्के मीडिया-टेक्नालजी-सम्मेलनस्य नेतृत्व-दिवसस्य प्रवेशः अस्ति।
#TECHNOLOGY #Sanskrit #BD
Read more at RedShark News
ए. ऐ. भाषा-प्रतिरूपाणां कृते जलचिह्नम्
पाठस्य कृते वाटर्मार्किङ्ग् एल्गोरिथम्स् भाषा-प्रतिरूपस्य शब्दसंग्रहं हरितसूच्यां, रक्तसूच्यां च शब्दैः विभाजयति। एकस्मिन् वाक्ये यावत् अधिकानि शब्दानि हरितसूच्यां भवन्ति, तावत् अधिकः सम्भावना भवति यत् पाठः सङ्गणकेन निर्मितः इति। संशोधकाः एवं कार्यं कुर्वन्तः पञ्च भिन्नानि जलचिह्नानि विकृतवन्तः। ते ए. पि. ऐ. इत्यस्य उपयोगेन जलचिह्नं रिवर्स्-एन्जिनीयर् कर्तुं समर्थाः अभवन्।
#TECHNOLOGY #Sanskrit #EG
Read more at MIT Technology Review
अल्कामी टेक्नालजी-कम्पनी इत्यस्य अग्रे किम् अस्ति
2023 डिसेम्बर् 31 दिनाङ्के, यू. एस्. $2.3b मार्केट्-क्याप्-कम्पेनी स्वस्य नवीनतमस्य वित्तीयवर्षस्य कृते यू. एस्. $63 मिलियन् इत्यस्य हानिं प्राकाशयत्। निवेशकानां कृते सर्वाधिकः चिन्ताजनकः विषयः अस्ति अल्कामी टेक्नालजी इत्यस्य लाभक्षमतायाः मार्गः-सः कदा ब्रेक्-ईवन् भविष्यति? अधः वयं उद्यमविश्लेषकानां कम्पनीप्रति अपेक्षानां उच्चस्तरीयं सारांशं प्रदास्यामः। ते अपेक्षन्ते यत् 2026 तमे वर्षे 32 मिलियन् यू एस् डालर् लाभात् पूर्वं 2025 तमे वर्षे कम्पनी अन्तिमं नष्टं स्थापयिष्यति इति।
#TECHNOLOGY #Sanskrit #EG
Read more at Yahoo Finance
दक्षिण-केरोलिना-राज्यस्य क्वाण्टम्-उद्योगः अग्रगामिः अभवत्
दक्षिण-केरोलिना-क्वाण्टम्-सङ्घः (एस्. सी. क्वाण्टम्) आधिकारिकरूपेण दक्षिण-केरोलिना-राज्येन विनियोजितस्य $15 मिलियन्-धनस्य माध्यमेन दक्षिण-केरोलिना-राज्ये क्वाण्टम्-प्रतिभायाः तन्त्रज्ञानस्य च उन्नतेः कृते अभूतपूर्वं उपक्रमं घोषयति। आगामिषु वर्षेषु क्वाण्टम्-कम्प्यूटिङ्ग् तथा क्वाण्टम्-इन्फ़र्मेशन्-सैन्स् (क्यू. ऐ. एस्.) इत्येतौ वित्तक्षेत्रे, औषध-आविष्कारे, एरोस्पेस्-विन्यासे, आर्टिफिसियल्-इन्टेलिजेन्स्, अड्वान्स्ड्-म्यानुफ्याक्चरिङ्ग्, दत्तांश-सुरक्षायां च महतीं योगदानं करिष्यन्ति। चीनदेशः, फ़्रान्स्-देशः, जर्मनीदेशाः इत्यादिभिः अमेरिका-देशः क्वाण्टम् इत्यस्य अपेक्षया अधिकं व्ययति।
#TECHNOLOGY #Sanskrit #LB
Read more at newberryobserver.com
पूर्णं सूर्यग्रहणं श्रुतम्
एप्रिल्-मासस्य 8 दिनाङ्के सार्वजनिकसभासु ध्वनि-स्पर्श-यन्त्राणि उपलभ्यन्ते, यदा पूर्णं सूर्यग्रहणं उत्तर-अमेरिकां परितः भवति, चन्द्रः कतिपयेभ्यः निमेषेभ्यः सूर्यम् अपसारयति। ग्रहणदिने, टेक्सास्-स्कूल्-फ़ार्-द-ब्लाइण्ड्-एण्ड्-विजुवल्-इम्पेर्ड् इत्यस्य छात्राः विद्यालयस्य तृणयुक्ते चतुष्कोणे बहिः उपविश्य लैट्-सौण्ड्-बाक्स् इति लघुयन्त्रं श्रोतुं योजनां कुर्वन्ति, यत् प्रकाशस्य ध्वन्याः परिवर्तनं करोति। यदा सूर्यः उज्ज्वलः भवति तदा उच्च-सूक्ष्म-बाँसुरी-स्वराः भविष्यन्ति।
#TECHNOLOGY #Sanskrit #LB
Read more at ABC News