दक्षिण-केरोलिना-क्वाण्टम्-सङ्घः (एस्. सी. क्वाण्टम्) आधिकारिकरूपेण दक्षिण-केरोलिना-राज्येन विनियोजितस्य $15 मिलियन्-धनस्य माध्यमेन दक्षिण-केरोलिना-राज्ये क्वाण्टम्-प्रतिभायाः तन्त्रज्ञानस्य च उन्नतेः कृते अभूतपूर्वं उपक्रमं घोषयति। आगामिषु वर्षेषु क्वाण्टम्-कम्प्यूटिङ्ग् तथा क्वाण्टम्-इन्फ़र्मेशन्-सैन्स् (क्यू. ऐ. एस्.) इत्येतौ वित्तक्षेत्रे, औषध-आविष्कारे, एरोस्पेस्-विन्यासे, आर्टिफिसियल्-इन्टेलिजेन्स्, अड्वान्स्ड्-म्यानुफ्याक्चरिङ्ग्, दत्तांश-सुरक्षायां च महतीं योगदानं करिष्यन्ति। चीनदेशः, फ़्रान्स्-देशः, जर्मनीदेशाः इत्यादिभिः अमेरिका-देशः क्वाण्टम् इत्यस्य अपेक्षया अधिकं व्ययति।
#TECHNOLOGY #Sanskrit #LB
Read more at newberryobserver.com