एप्रिल्-मासस्य 8 दिनाङ्के सार्वजनिकसभासु ध्वनि-स्पर्श-यन्त्राणि उपलभ्यन्ते, यदा पूर्णं सूर्यग्रहणं उत्तर-अमेरिकां परितः भवति, चन्द्रः कतिपयेभ्यः निमेषेभ्यः सूर्यम् अपसारयति। ग्रहणदिने, टेक्सास्-स्कूल्-फ़ार्-द-ब्लाइण्ड्-एण्ड्-विजुवल्-इम्पेर्ड् इत्यस्य छात्राः विद्यालयस्य तृणयुक्ते चतुष्कोणे बहिः उपविश्य लैट्-सौण्ड्-बाक्स् इति लघुयन्त्रं श्रोतुं योजनां कुर्वन्ति, यत् प्रकाशस्य ध्वन्याः परिवर्तनं करोति। यदा सूर्यः उज्ज्वलः भवति तदा उच्च-सूक्ष्म-बाँसुरी-स्वराः भविष्यन्ति।
#TECHNOLOGY #Sanskrit #SN
Read more at Lowell Sun