TECHNOLOGY

News in Sanskrit

पूर्णं सूर्यग्रहणं श्रुतम्
एप्रिल्-मासस्य 8 दिनाङ्के सार्वजनिकसभासु ध्वनि-स्पर्श-यन्त्राणि उपलभ्यन्ते, यदा पूर्णं सूर्यग्रहणं उत्तर-अमेरिकां परितः भवति, चन्द्रः कतिपयेभ्यः निमेषेभ्यः सूर्यम् अपसारयति। ग्रहणदिने, टेक्सास्-स्कूल्-फ़ार्-द-ब्लाइण्ड्-एण्ड्-विजुवल्-इम्पेर्ड् इत्यस्य छात्राः विद्यालयस्य तृणयुक्ते चतुष्कोणे बहिः उपविश्य लैट्-सौण्ड्-बाक्स् इति लघुयन्त्रं श्रोतुं योजनां कुर्वन्ति, यत् प्रकाशस्य ध्वन्याः परिवर्तनं करोति। यदा सूर्यः उज्ज्वलः भवति तदा उच्च-सूक्ष्म-बाँसुरी-स्वराः भविष्यन्ति।
#TECHNOLOGY #Sanskrit #SN
Read more at Lowell Sun
ग्लोबल् डि. एन्. ए. मिथैलेशन् डिटेक्षन् टेक्नालजि मार्केट
वैश्विक-डि. एन्. ए.-मिथैलेशन्-डिटेक्षन्-टेक्नालजी-विपणिः <ऐ. डि. 1> इति पूर्वानुमान-कालखण्डे पर्याप्तवृद्धिम् अनुभवति इति परिकल्पितम् अस्ति। 2023 तमवर्षस्य विपण्यमूल्यं $2.800 कोटिरूप्यकाणि आसीत्, यत् 2033 तमवर्षपर्यन्तं $12.32 शतकोटिरूप्यकाणि प्राप्तुं अपेक्षितम् अस्ति, यत् 15.96% सी. ए. जी. आर्. इत्यनेन वर्धते। उत्तर-अमेरिका-देशः वित्तवर्ष-2022 मध्ये वैश्विक-डि. एन्. ए.-मिथैलेशन्-अभिज्ञान-तन्त्रज्ञानविपण्यां आधिपत्यं कृतवान्।
#TECHNOLOGY #Sanskrit #FR
Read more at PR Newswire
निरीक्षण प्रौद्योगिकी निरीक्षण परियोजन
मेयर् ऎरिक् आडम्स् इत्यनेन पारगमनव्यवस्थायां नूतन-शस्त्र-अभिज्ञान-तन्त्रज्ञानस्य परीक्षणस्य योजनां घोषितम्। 90 दिनेषु कतिपयेषु स्थानकेषु एतत् तन्त्रज्ञानं प्रवर्तयिष्यते। केचन अधिवक्तारः प्रायोगिककार्यक्रमस्य विषये चिन्तां प्रकटयन्ति।
#TECHNOLOGY #Sanskrit #PE
Read more at Spectrum News NY1
सार्वजनिक-अभिलेख-निवेदनप्रतिक्रियायाः सुव्यवस्थितिकरणम्
विधिप्रक्रियायाः पृथक्-पृथक् जगत्यां तथा च सूचनास्वातन्त्र्य-अधिनियमः (एफ्. ओ. ऐ. ए.)/सार्वजनिक-अभिलेख-अनुरोधेषु, ई-डिस्कवरी-तन्त्रज्ञानम्, मानक-कार्यप्रवाहः च कार्याणि सुव्यवस्थितुं, अनुपालनं सुनिश्चितुं च प्रबल-मार्गरूपेण उद्भूताः सन्ति। एकः प्रमुखः सादृश्यः दत्तांशस्य सूक्ष्मप्रबन्धने निहितः अस्ति, यः शासनस्तरात् आरभ्य सङ्ग्रहणस्य, प्रक्रियायाः, समीक्षायाः, निर्यातस्य च चरणानाम् माध्यमेन प्रगतिं करोति। सहज-दत्तांश-सङ्घटनं सुनिश्चितं तथा च वैधानिक-विनियामक-संरचनानां पालनम् उभयोः सन्दर्भेषु महत्त्वपूर्णम् अस्ति। आधुनिक-दत्तांश-समस्याः, बहुविध-सम्प्रेषण-मञ्चानां उपयोगेन सह, यथा
#TECHNOLOGY #Sanskrit #NZ
Read more at JD Supra
बिट्कायिन् उत्तमः ऊहात्मकः निवेशः अस्ति वा
चाट्-जी. पी. टी. निर्मातृणा ओपन्-ए. ऐ. इत्यनेन शुक्रवासरे स्वस्य नूतनं वाय्स्-एन्जिन्-तन्त्रज्ञानं अनावृतम्। कम्पेनी-संस्था कथयति यत् केवलं 15 सेकेण्ड्स् यावत् तस्य व्यक्तेः वार्तालापस्य ध्वनिमुद्रणेन व्यक्तेः स्वरं पुनः रचयितुं शक्नोति इति। अड्वर्टैसेमेण्ट् ओपन् ए. ऐ. वदति यत् पूर्वपरीक्षकैः सह तस्य पूर्वावलोकनं कर्तुं योजनां करोति।
#TECHNOLOGY #Sanskrit #NZ
Read more at Quartz
सि. आर्. ऐ. एस्. पि. आर्.-सम्पादिताः वृक्षाः कागदेन उत्पादनक्षमतां वर्धयन्ति
प्रायः चतुर्थांशे काष्ठे लिग्निन् इति किमपि भवति। कागद-तन्तुव्यापार-उद्यमाः तत् निष्कासयेयुः यतः तत् तेषां उत्पादानाम् गुणवत्तां न्यूनं करोति।
#TECHNOLOGY #Sanskrit #NZ
Read more at The Cool Down
यूक्रेन्-देशस्य रक्षा-उद्योगः यूरोपीय-सैन्य-उत्पादन-योजनायां समाविष्टा भवेत्
रुस्तेम् उमरोव् इत्ययं कीव्-नगरे फ़्रान्स्-देशस्य राष्ट्रिय-सभायाः अध्यक्षेन सह मेलने अवदत्। फ्रान्स्-देशः युक्रेन्-देशाय यत् सर्वसमर्थनं प्रददाति, तदर्थं सः स्वसंवादिनः कृते कृतज्ञतां प्रकटितवान्।
#TECHNOLOGY #Sanskrit #NZ
Read more at Ukrinform
दक्षिण-जोर्डान-जल-पुनरूद्धार-कार्यक्रम
दक्षिण-जोर्डान्-देशे एकः कार्यक्रमः कार्यान्वितः अस्ति यः तत्र स्थितस्य रिक्लेमेशन्-प्लाण्ट् इत्यत्र जलस्य पुनर्चक्रणं शुद्दीकरणं च करोति। तान्त्रिकविज्ञानं अनिवार्यतया आन्तरिकं अपशिष्टजलं स्वीकृत्य तस्य जलं जनैः सुरक्षितरूपेण पीयते इति परिवर्तयति। अग्रिमाणि पञ्चवर्षाणि यावत् तत्र जलं शोधनं परीक्षणं च भविष्यति यतः इदानीमपि जलं सार्वजनिकरूपेण न वितरीतम् अस्ति।
#TECHNOLOGY #Sanskrit #TW
Read more at KMYU
जे. पी. मोर्गान् चेस् ब्याङ्क्, एन्. ए
जे. पी. मोर्गान् इतीदं जे. पी. मोर्गान् चेस् ब्याङ्क्, एन्. ए. इत्यस्य प्रतिभूति-सेवा-व्यवसायानां विपणन-नाम अस्ति। अपि च तस्य सम्बद्धाः विश्वव्यापिनः सन्ति। एषा सामग्री केवलं सूचनात्मकप्रयोजनार्थं निर्मिता अस्ति तथा च करस्य, विधिस्य, विनियामकस्य अथवा लेखाविषयकस्य उपदेशं प्रदातुं न अभिप्रेतम्, अपि च तस्योपरि अवलम्बितुं न शक्यते। किमपि व्यवहारं कर्तुं पूर्वं भवान् स्वस्य करस्य, वैधानिकस्य, विनियामकस्य, लेखायाः च उपदेशकैः सह परामर्शं कुर्वन्तु। अस्मिन् सामग्र्यां समाविष्टाः सर्वाः सूचनाः पूर्णतायाः यथार्थतायाः वा समर्थनं न कुर्वन्ति।
#TECHNOLOGY #Sanskrit #TW
Read more at JP Morgan
पूर्णं सूर्यग्रहणं श्रुतम्
एप्रिल्-मासस्य 8 दिनाङ्के, उत्तर-अमेरिका-देशे पूर्ण-सूर्यग्रहणस्य समये, अनुभवस्य सुकरतां कर्तुं सार्वजनिकसभासु ध्वनि-स्पर्श-यन्त्राणि प्रदत्ताः भविष्यन्ति। ग्रहणदिने, युकी ह्याच् तथा तस्याः सहपाठिनः विद्यालयस्य तृणयुक्ते चतुष्कोणे बहिः उपविश्य लैट्-सौण्ड्-बाक्स् इति लघुयन्त्रं श्रोतुं योजनां कुर्वन्ति, यत् प्रकाशस्य ध्वन्याः परिवर्तनं करोति। यदा सूर्यः उज्ज्वलः भवति तदा उच्च-सूक्ष्म-बाँसुरी-स्वराः भविष्यन्ति।
#TECHNOLOGY #Sanskrit #CN
Read more at Fox News