सार्वजनिक-अभिलेख-निवेदनप्रतिक्रियायाः सुव्यवस्थितिकरणम्

सार्वजनिक-अभिलेख-निवेदनप्रतिक्रियायाः सुव्यवस्थितिकरणम्

JD Supra

विधिप्रक्रियायाः पृथक्-पृथक् जगत्यां तथा च सूचनास्वातन्त्र्य-अधिनियमः (एफ्. ओ. ऐ. ए.)/सार्वजनिक-अभिलेख-अनुरोधेषु, ई-डिस्कवरी-तन्त्रज्ञानम्, मानक-कार्यप्रवाहः च कार्याणि सुव्यवस्थितुं, अनुपालनं सुनिश्चितुं च प्रबल-मार्गरूपेण उद्भूताः सन्ति। एकः प्रमुखः सादृश्यः दत्तांशस्य सूक्ष्मप्रबन्धने निहितः अस्ति, यः शासनस्तरात् आरभ्य सङ्ग्रहणस्य, प्रक्रियायाः, समीक्षायाः, निर्यातस्य च चरणानाम् माध्यमेन प्रगतिं करोति। सहज-दत्तांश-सङ्घटनं सुनिश्चितं तथा च वैधानिक-विनियामक-संरचनानां पालनम् उभयोः सन्दर्भेषु महत्त्वपूर्णम् अस्ति। आधुनिक-दत्तांश-समस्याः, बहुविध-सम्प्रेषण-मञ्चानां उपयोगेन सह, यथा

#TECHNOLOGY #Sanskrit #NZ
Read more at JD Supra