TECHNOLOGY

News in Sanskrit

अमेज़ान्-वन्-आप्-अमेज़ान्-वन् कृते पञ्जीकरणं कर्तुं नूतनः मार्गः अस्ति
अमेज़ान् इत्यनेन एकं नूतनं वैशिष्ट्यं प्रवर्तितम् अस्ति येन भवान् स्वस्य हस्त-अभिज्ञान-सेवायाः कृते साक्षात् स्वस्य दूरभाषात् पञ्जीकरणं कर्तुं शक्नोति। एषा सेवा ऐ. ओ. एस्. तथा एण्ड्रोयिड् इत्येतयोः मञ्चयोः उपलभ्यते। भवान् स्वस्य हस्तस्य छायाचित्रं स्वीकृत्य स्वस्य अकौण्ट् स्थापयितुं शक्नोति, येन भवान् एतस्मिन् सत्यापन-तन्त्रज्ञानस्य समर्थने स्थलेषु स्वस्य हस्तस्य स्क्यानिङ्ग् कर्तुं शक्नुयात्।
#TECHNOLOGY #Sanskrit #BD
Read more at Gizchina.com
एस्. एम्. ए. सौरप्रौद्योगिकी-अर्जनस्य पूर्वानुमानम
एस्. एम्. ए. सोलार् टेक्नालजी ए. जी. (ई. टी. आर्.: एस्. 92) इत्येषा विश्लेषकाणां भविष्यवाणीं निराकृत्य स्वस्य वार्षिकानि परिणामानि प्राकाशयत्, यानि विपण्याः अपेक्षायाः अग्रे आसन्। प्रतिशेयर् वैधानिक-आयः (ई. पी. एस्.) €6.50 आसीत्, यत् विश्लेषकाणां अपेक्षायाः अपेक्षया प्रायः 3.5% अधिकं आसीत्। विश्लेषकाः अधुना 2024 तमे वर्षे € 1.99b इत्यस्य राजस्वस्य पूर्वानुमानं कुर्वन्ति। यदि पूर्यते तर्हि गत 12 मासानां तुलनया राजस्वे युक्तियुक्तः 4.7 प्रतिशतं सुधारः भविष्यति।
#TECHNOLOGY #Sanskrit #BD
Read more at Yahoo Finance
वायुगुणस्य समाधानार्थं किमर्थं न प्रतीक्षणीयम्
जलवायु-परिवर्तनं संचित-समस्या अस्ति। इदानीं वयं यत् उष्णत्वं पश्यामः तत् बहुभ्यः वर्षेभ्यः वर्धमानानां दीर्घकालीन-संचित-उत्सर्जनानां कारणेन भवति। अद्यात् आरभ्य, प्रति टन् हरितगृहवायुः यः वयं न उत्सर्जयामः, तत् वार्मिङ्ग्-परिमाणं न्यूनीकर्तुं साहाय्यं करिष्यति। एकैकः उपायः अस्ति यथाशीघ्रं (तथा सुरक्षिततया समानतया च) प्रदूषणं निवारणं। जलवायु-परिवर्तनस्य निकृष्टतम-परिणामान् परिहर्तुं, वयं द्रुततमेषु 'आपत्कालीन-विरामस्य' जलवायु-उपायेषु ध्यानं दातव्यम्।
#TECHNOLOGY #Sanskrit #EG
Read more at BBC Science Focus Magazine
मैक्रान् टेक्नालजी इन्क् (एन्. ए. एस्. डी. ए. क्यू.: एम्. यू.): इन्सैडर् सेल
कम्पनी-विशेषस्य एक्ज़ीक्यूटिव्-वैस्-प्रेसिडेण्ट् तथा च चीफ्-पीपल्स्-आफिसर् एप्रिल् आर्नज़न् इत्यनेन 27 मार्च् 2024 दिनाङ्के मैक्रान्-टेक्नालजी-ऐ. एन्. सी. संस्थायाः 4,890 शेर् इत्येतानि विक्रीयन्ताम्। गतवर्षे एस्. ई. सी. <ऐ. डी. 1> इत्यस्मिन् व्यवहारः सूचितः आसीत्, आन्तरिकः आहत्य 8,398 अंशपत्राणि विक्रीयत, अपि च कम्पेनी-विशेषस्य स्टाक्-क्रयणं न कृतवान्। अत्र उल्लिखितासु स्टाक्-विशेषेषु गुरुफोकस् इत्यस्य स्थानं नास्ति।
#TECHNOLOGY #Sanskrit #EG
Read more at Yahoo Finance
मैक्रोसाफ्ट् तथा ओपन् ए. ऐ. मिलित्वा आर्टिफिसियल् इन्टेलिजेन्स् सुपर्कम्प्यूटर् विषये कार्यं कुर्वन्ति
मैक्रोसाफ्ट्, ओपन् ए. ऐ. च मिलित्वा "स्टार्गेट्" इति कृत्रिमबुद्धिसम्पन्नस्य सूपर्-सङ्गणकस्य निर्माणे कार्यं कुर्वन्तः सन्ति यस्य मूल्यं $100 बिलियन् यावत् भवितुम् अर्हति। शुक्रवासरे दत्तसूचना, स्याम् आल्ट्मेन् इत्यनेन सह वार्तालापं कृतस्य व्यक्तिं उद्धृत्य, $100 बिलियन् इत्यस्य तात्कालिकव्ययस्य विवरणम् अददात्। एतत् अपि प्रतीयते यत् मैक्रोसाफ्ट् इत्येषा परियोजनायाः वित्तपोषणं करिष्यति यत् 2028 तमवर्षपर्यन्तं एव भविष्यति इति।
#TECHNOLOGY #Sanskrit #LB
Read more at The Indian Express
मेरिकोपा इन्स्टिट्यूट् आफ् टेक्नालजी अन्तिमवारं इम्याजिन्-प्रिपेर् इत्येतं सम्मुखीकृत्य विजयं प्राप्नोत्
मेरिकोपा इन्स्टिट्यूट् आफ् टेक्नालजी अन्तिमवारं इमेजिन् प्रेप् इत्येतं सम्मुखीकृत्य विजयं प्राप्नोत्। अनेन विजयेन 2-1 अङ्कयुक्तस्य विजयस्य कृते पुनः पुनः विजयः प्राप्तः। प्रैप् इत्यस्य कल्पना करोतु, तेषां पराजयेन तेषां अभिलेखः 2-2 इति न्यूनीकृतः।
#TECHNOLOGY #Sanskrit #SA
Read more at MaxPreps
प्रधानमन्त्री नरेन्द्र मोदीः स्वास्थ्यसेवायां तन्त्रज्ञानस्य सर्वोत्तमः उपयोगः
भारते आर्टिफिसियल् इन्टेलिजेन्स् (ए. ऐ.) इत्यादीनां नूतनाः प्रौद्योगिकीनां लोकतान्तरीकरणम् अभवत्, येन विशेषतः मैक्रोसाफ्ट् संस्थायाः सह-संस्थापकेन बिल् गेट्स् इत्यनेन सह कृतस्य विशेष-संवादस्य ग्रामीणभागेषु लक्षोपलक्षजनानां साहाय्यं भवति। प्रधानमन्त्री मोदीः अवदत् यत् तस्य कृते स्वास्थ्यसेवायां, कृषिक्षेत्रेषु च प्रौद्योगिकीः सर्वोत्तमरूपेण उपयुज्यते, तथा च नमो-ड्रोन्-दीदी तथा लखपति-दीदी इत्येतयोः उपक्रमाः महिलानां मध्ये आर्थिक-सशक्तीकरणस्य तथा वित्तीय-स्वायत्ततायाः पोषणस्य प्रधानमन्त्री-मोदी-वर्यस्य दूरदृष्टेः अभिन्नभागाः सन्ति।
#TECHNOLOGY #Sanskrit #AE
Read more at ETCIO
केन्टकी-सोसैटी-फ़ार्-टेक्नालजी-इन्-एजूकेशन्-ग्राण्ट्स्-डेविस्-कौण्टि-पब्लिक्-स्कूल्स् मध्ये टेक्नालजी-परियोजनाः वर्धयन्तु
केन्टकी-सोसैटी-फ़ार्-टेक्नालजी-इन्-एजूकेशन्-संस्थायाः प्रायः 20,000 $अनुदानस्य कारणात् डेविस्-कौण्टि-पब्लिक्-विद्यालयेषु टेक्नालजी-परियोजनाः वर्धिताः सन्ति। एकः उपक्रमः छात्राणां हस्तेन ऐ. टी. अनुभवं प्रदातुं सज्जः अस्ति, अपरः पोड्कास्ट् स्टूडियो स्थापयिष्यति। एषः कार्यक्रमः छात्राणां प्रशिक्षणस्य बाधाम् अपसारयति, तेषां स्थाने विद्यालये वास्तविक-विश्व-तन्त्रज्ञान-उपयोजनानि स्थापयति च।
#TECHNOLOGY #Sanskrit #AE
Read more at The Owensboro Times
चेरोकी-राष्ट्र-वित्तपोषणम् हिल्डेल्-सार्वजनिक-विद्यालयानां साहाय्यं करोति
अस्य सप्ताहस्य आरम्भे चेरोकी-राष्ट्रात् कार्-ट्याग्-राजस्वं प्राप्यमाणासु 107 विद्यालय-मण्डलेषु हिल्डेल्-सार्वजनिक-विद्यालयः अन्यतमः आसीत्। माध्यम-प्रकाशनस्य अनुसारं, मस्कोगी-जनपदस्य विद्यालयानां कृते आहत्य $785,155 विनियोजितम् आसीत्।
#TECHNOLOGY #Sanskrit #NO
Read more at AOL
ए. ऐ. मध्ये भविष्यम् अस्ति वा
अतः भवन्तः अधिकान् उत्तमान् च अवसरान् प्रवर्धयितुं तन्त्रज्ञानं प्रवर्तयितुं मार्गान् अन्विष्यामः। ब्रैन्जोल्फ्सन्, अहम् चिन्तयामि यत् प्रबलकथा इदानीमपि वर्धमानायाः आय-असमानतायाः दिशायाम् अस्ति इति। अहं मन्यामि यत् अस्माभिः अचिरात्, प्रायः विलम्बेन, तत् सर्वदा अनुचितं लक्ष्यम् इति ज्ञातम्। थाम्प्सन् इत्यतः अस्माकं नूतनः वंशः अस्ति, सम्भवतः ट्रान्ज़िस्टर् इव विशालः।
#TECHNOLOGY #Sanskrit #IT
Read more at The Atlantic