वायुगुणस्य समाधानार्थं किमर्थं न प्रतीक्षणीयम्

वायुगुणस्य समाधानार्थं किमर्थं न प्रतीक्षणीयम्

BBC Science Focus Magazine

जलवायु-परिवर्तनं संचित-समस्या अस्ति। इदानीं वयं यत् उष्णत्वं पश्यामः तत् बहुभ्यः वर्षेभ्यः वर्धमानानां दीर्घकालीन-संचित-उत्सर्जनानां कारणेन भवति। अद्यात् आरभ्य, प्रति टन् हरितगृहवायुः यः वयं न उत्सर्जयामः, तत् वार्मिङ्ग्-परिमाणं न्यूनीकर्तुं साहाय्यं करिष्यति। एकैकः उपायः अस्ति यथाशीघ्रं (तथा सुरक्षिततया समानतया च) प्रदूषणं निवारणं। जलवायु-परिवर्तनस्य निकृष्टतम-परिणामान् परिहर्तुं, वयं द्रुततमेषु 'आपत्कालीन-विरामस्य' जलवायु-उपायेषु ध्यानं दातव्यम्।

#TECHNOLOGY #Sanskrit #EG
Read more at BBC Science Focus Magazine