मैक्रोसाफ्ट्, ओपन् ए. ऐ. च मिलित्वा "स्टार्गेट्" इति कृत्रिमबुद्धिसम्पन्नस्य सूपर्-सङ्गणकस्य निर्माणे कार्यं कुर्वन्तः सन्ति यस्य मूल्यं $100 बिलियन् यावत् भवितुम् अर्हति। शुक्रवासरे दत्तसूचना, स्याम् आल्ट्मेन् इत्यनेन सह वार्तालापं कृतस्य व्यक्तिं उद्धृत्य, $100 बिलियन् इत्यस्य तात्कालिकव्ययस्य विवरणम् अददात्। एतत् अपि प्रतीयते यत् मैक्रोसाफ्ट् इत्येषा परियोजनायाः वित्तपोषणं करिष्यति यत् 2028 तमवर्षपर्यन्तं एव भविष्यति इति।
#TECHNOLOGY #Sanskrit #LB
Read more at The Indian Express