मैक्रोसाफ्ट् तथा ओपन् ए. ऐ. मिलित्वा आर्टिफिसियल् इन्टेलिजेन्स् सुपर्कम्प्यूटर् विषये कार्यं कुर्वन्ति

मैक्रोसाफ्ट् तथा ओपन् ए. ऐ. मिलित्वा आर्टिफिसियल् इन्टेलिजेन्स् सुपर्कम्प्यूटर् विषये कार्यं कुर्वन्ति

The Indian Express

मैक्रोसाफ्ट्, ओपन् ए. ऐ. च मिलित्वा "स्टार्गेट्" इति कृत्रिमबुद्धिसम्पन्नस्य सूपर्-सङ्गणकस्य निर्माणे कार्यं कुर्वन्तः सन्ति यस्य मूल्यं $100 बिलियन् यावत् भवितुम् अर्हति। शुक्रवासरे दत्तसूचना, स्याम् आल्ट्मेन् इत्यनेन सह वार्तालापं कृतस्य व्यक्तिं उद्धृत्य, $100 बिलियन् इत्यस्य तात्कालिकव्ययस्य विवरणम् अददात्। एतत् अपि प्रतीयते यत् मैक्रोसाफ्ट् इत्येषा परियोजनायाः वित्तपोषणं करिष्यति यत् 2028 तमवर्षपर्यन्तं एव भविष्यति इति।

#TECHNOLOGY #Sanskrit #LB
Read more at The Indian Express