पाठस्य कृते वाटर्मार्किङ्ग् एल्गोरिथम्स् भाषा-प्रतिरूपस्य शब्दसंग्रहं हरितसूच्यां, रक्तसूच्यां च शब्दैः विभाजयति। एकस्मिन् वाक्ये यावत् अधिकानि शब्दानि हरितसूच्यां भवन्ति, तावत् अधिकः सम्भावना भवति यत् पाठः सङ्गणकेन निर्मितः इति। संशोधकाः एवं कार्यं कुर्वन्तः पञ्च भिन्नानि जलचिह्नानि विकृतवन्तः। ते ए. पि. ऐ. इत्यस्य उपयोगेन जलचिह्नं रिवर्स्-एन्जिनीयर् कर्तुं समर्थाः अभवन्।
#TECHNOLOGY #Sanskrit #EG
Read more at MIT Technology Review