टेक्राडार् प्रो-विना व्यवधानेन तान्त्रिक-ऋणस्य निवारणं कथं करणीयम्

टेक्राडार् प्रो-विना व्यवधानेन तान्त्रिक-ऋणस्य निवारणं कथं करणीयम्

TechRadar

अस्मिन् वर्षे, व्यापारनेतृणां कृते एकः महत्त्वपूर्णः कार्यसूचिः अस्ति तन्त्राणां तथा तन्त्रज्ञान-समूहानां व्यूहात्मक-एकीकरणम्। अस्य परिवर्तनशील-कार्यनीतेः केन्द्रस्थाने उत्तराधिकार-प्रणाल्या सह सम्बद्धस्य तान्त्रिक-ऋणस्य निवारणस्य, न्यूनतायाः च चुनौती अस्ति। एतत्, ऐ. टी. आधारिकसंरचनायाः दीर्घकालीन-अल्प-वित्तपोषणम्, उपयोक्तृ-आवश्यकतानां विद्यमान-प्रौद्योगिकीय-समाधानानां च मध्ये विसङ्गतयः विस्तृता, तथा च एतेषां प्रणाल्याः पृष्ठतः स्थिताः वास्तुकारः निवृत्ताः भवन्ति अथ वा अग्रे गच्छन्ति इत्यतः महत्त्वपूर्णव्यवस्थायाः ज्ञानस्य क्षयः इत्यादीनां कारकाणां कारणात् उद्भूतम् अस्ति।

#TECHNOLOGY #Sanskrit #BG
Read more at TechRadar