जीवविज्ञानं-ऐ. एच्. ई. उपायानां प्रगतिः

जीवविज्ञानं-ऐ. एच्. ई. उपायानां प्रगतिः

Insider Monkey

स्वास्थ्यसेवा-पर्यावरणव्यवस्था अस्य प्रौद्योगिकीय-विकासस्य लाभं ग्रहीतुं अद्वितीयरूपेण स्थिता अस्ति यतः सा बृहत्-परिमाण-दत्तांशं उत्पादयति, परन्तु एतेन नूतन-चिन्ताः अपि उत्पद्यन्ते यत् जीवविज्ञान-संस्थानां विधि-दलानां विचारः आवश्यकः अस्ति। जीवनविज्ञानकार्यकारीषु 58 प्रतिशतं जनाः अवदन् यत् आगामिवर्षद्वये तेषां शीर्षत्रयेषु निवेशप्राथमिकतासु दत्तांशः विश्लेषणं च अन्यतमं भवितुम् अर्हति इति। सूपर्-फ्लूयिड्-दत्तांश-प्रवाहेषु निर्मितं हैपर्-कनेक्टेड्-सिस्टम्, यत् निर्णयप्रक्रियायाः अनुकूलतां कर्तुं शक्नोति, परिणामान् वर्धयितुं शक्नोति, नूतनाः नवान्वेषणानाम् प्रवेशस्य गतिं वर्धयितुं शक्नोति तथा च व्यक्तिगतं, रोगीकेन्द्रितं स्वास्थ्यानुभवान् प्रदातुं शक्नोति।

#TECHNOLOGY #Sanskrit #GR
Read more at Insider Monkey