औषधविकासे ओ. ओ. सी. इत्यस्य समस्या

औषधविकासे ओ. ओ. सी. इत्यस्य समस्या

News-Medical.Net

ओ. ओ. सी. तन्त्रज्ञानम् उन्नतविज्ञानस्य परिवर्तनशीलां समीकरणं प्रददाति। पारम्परिककोशिकासंवर्धनस्य, पशूनां प्रतिरूपाणां, चिकित्सालयस्य च मध्ये सेतुनिर्माणं कृत्वा, तस्य पूरकप्रयोगः मानव-प्रासङ्गिकां, यान्त्रिक-अन्तर्दृष्टिं प्रददाति, येन विवो-पशूनां अध्ययने अग्रे गन्तुं सम्यक् चिकित्साविधानस्य विषये उत्तमान् सूचितान् निर्णयान् स्वीकर्तुं शक्यते। कस्यापि विघटनकारी-तन्त्रज्ञानस्य स्वीकरणम् आव्हानं प्रवर्तयति; तथापि, सी. एन्. बयो इत्यस्य मतम् अस्ति यत् ओ. ओ. सी. शीघ्रमेव प्रयोगशालायाः उपकरणस्य आवश्यकः भागः भविष्यति इति।

#TECHNOLOGY #Sanskrit #SA
Read more at News-Medical.Net