ए. सी. ई. आर्. इत्यस्य चयनकेन्द्रं तस्य तन्त्रांशव्यवस्थायाः महत्त्वपूर्णवृद्धेः विषये वर्तते, येन विश्वस्य बृहत्तमेषु शैक्षणिकमूल्यांकनेषु अन्यतमं प्रदाने साहाय्यं भवति। पि. ऐ. एस्. ए. प्रति 3 वर्षे आयोज्यते, तथा च निष्कर्षाः देशानाम् शिक्षा-नीतयः प्रभावयन्ति इति ज्ञायते यतः ते अन्येषाम् सफलतातः शिक्षन्ते। 2025 तमे वर्षे 90 तः अधिकाः देशाः भागं ग्रहीष्यन्ति।
#TECHNOLOGY#Sanskrit#AU Read more at Australian Council for Educational Research