TECHNOLOGY

News in Sanskrit

नौसेना-समुद्रान्तर्गत-वेफेर्-केन्द्रस्य मुख्य-तन्त्रज्ञान-अधिकारी जेसन् गोमेज़ः
सम्प्रति जेसन् गोमेज़् इत्ययं 2024 तमे वर्षे राष्ट्रिय-रक्षा-औद्योगिक-सङ्घस्य समुद्रान्तर्गत-युद्धविभागस्य वैस्-अड्मिरल्-चार्ल्स् बि. मार्टेल्-डेविड् बुश्नेल्-पुरस्कारं प्राप्नोत्। कन्टेण्डर्-कार्यक्रमः हेविवेट्-टारपीडो-कार्यक्रमे परिवर्तते यः दीर्घ-परिधि-प्रति-सब्मरीन् तथा प्रति-पृष्ठीय-युद्ध-क्षमतासु केन्द्रितः भविष्यति।
#TECHNOLOGY #Sanskrit #BW
Read more at What'sUpNewp
चीन-पाकिस्तान-आर्थिक-मार्गः (सी. पी. ई. सी.) पाकिस्तानस्य कृषि-खाद्यक्षेत्रस्य परिवर्तनस्य महत्त्वपूर्णं अवसरम् उद्घाटयति
एकः कृषकः 17 एप्रिल् 2024 दिनाङ्के पाकिस्तान्-देशस्य पूर्वभागस्य भक्कर्-मण्डलस्य एकस्मिन् क्षेत्रे केनोलायाः सस्योत्पादनार्थं नव-आयातितस्य तैलबीज-हार्वेस्टर् इत्यस्य उपयोगं करोति। पाकिस्तान्-देशे, चीनदेशात् नूतनतया आयातितानि तैल-सस्योत्पादकानि स्वकार्याणि दक्षतया द्रुतगत्या च सम्पादयन्ति इति दृष्ट्वा कृषकाः विस्मयाः अभवन्। चैना-पाकिस्तान-आर्थिक-मार्गः (सी. पी. ई. सी.) दक्षिणपश्चिमपाकिस्तानस्य बलूचिस्तानप्रान्तस्य ग्वादर्-नौकाश्रयं काश्गर्-नगरेण सह सम्बद्धः मार्गः अस्ति।
#TECHNOLOGY #Sanskrit #BW
Read more at Xinhua
साम्सङ्ग् वी-नाण्ड्-उद्योग-अग्रणी बिट्-डेन्सिटि पूर्वजन्मस्य तुलनया प्रायः 50 प्रतिशतं वर्धितम्
साम्सङ्ग्-संस्था स्वस्य एक-टेराबिट् (टि. बि.) ट्रिपल्-लेवल्-सेल् (टि. एल्. सि.) इत्यस्य 9-पीढ्याः ऊर्ध्वाधर-एन्. ए. एन्. डि. (वि.-एन्. ए. एन्. डि.) इत्यस्य सामूहिक-उत्पादनम् आरभत, येन एन्. ए. एन्. डि. फ्लाश्-विपण्यां स्वस्य नेतृत्वम् दृढीकृतम्। साम्सङ्ग् इत्यस्य उन्नत-"चानल्-होल्-इचिङ्ग्" इति तन्त्रज्ञानं प्रक्रिया-क्षमतासु कम्पेनी-विशेषस्य नेतृत्वम् प्रदर्शयति। एषा प्रौद्योगिकी मोल्ड्-स्तरानां स्ट्याकिङ्ग्-द्वारा इलेक्ट्रान्-मार्गान् कल्पयति, तथा च फेब्रिकेशन्-प्रोडक्टिविटि अधिकतमं करोति, यतः एतत् उद्योगस्य उच्चतम-कोश-स्तर-गणनां युगपत्-ड्रिलिङ्ग् कर्तुं समर्थं करोति।
#TECHNOLOGY #Sanskrit #AU
Read more at samsung.com
जलवायु-स्थितिस्थापक-योजना-व्यवस्थायाः कृते प्लान्टेक
आस्ट्रेलिया-देशस्य नगरीय-योजना-व्यवस्थायाः सुधारणे तथा च वायुगुण-स्थितिस्थापक-भविष्यं प्रति राष्ट्रस्य मार्गस्य सुदृढीकरणार्थं तन्त्रज्ञानस्य भूमिकायाः विषये प्लान्टेक्-पार्टनर्शिप् इत्यनेन द्वे श्वेतपत्राणि प्रकाशितानि। शोधपत्राणि परिवर्तनस्य, समन्वयस्य, निवेशस्य च प्रबलं प्रकरणं निर्मीयन्ते, तथा च आस्ट्रेलिया-देशे जलवायु-स्थितिस्थापकतायाः प्राप्त्यर्थं योजनायाः उपयोगार्थं विशिष्टाः अवसराः विस्तृताः भवन्ति।
#TECHNOLOGY #Sanskrit #AU
Read more at Spatial Source
मार्टिन् एर् केनन्स्-आविष्कारस्य 50 वर्षाण
मार्टिन् इन्जीनियरिङ्ग् इत्यनेन 1974 तमे वर्षे विश्वस्य प्रथमं न्यून-चाप-वायु-तोपम् प्रारब्धम्। सङ्कोचितवायुः समयोचितरूपेण प्रज्ज्वलित्वा, हाप्पर्स् तथा सिलोस् इत्येतयोः अन्तः भित्तिषु बद्धं जिद्दीयं द्रव्यं निष्कासयितुं एतत् परिकल्पितम् आसीत्। 1980 तमं दशकं यावत् मार्टिन्-अभियान्त्रिकी बिग्-ब्लास्टर् इत्यस्य, एक्स्. एच्. वी. इत्यस्य, अत्यन्तं उष्णं वेगकं च संस्करणं विकसितवती, यस्य सर्व-धातु-निर्माणम् कठोरतम-परिस्थितिं सहितुं समर्थम् आसीत्।
#TECHNOLOGY #Sanskrit #AU
Read more at SafeToWork
2022 तमवर्षस्य अन्ताराष्ट्रिय-ई-निर्धारण-पुरस्कारेषु ए. सी. ई. आर्. अन्तिमं स्थानम् अवाप्नोत्
ए. सी. ई. आर्. इत्यस्य चयनकेन्द्रं तस्य तन्त्रांशव्यवस्थायाः महत्त्वपूर्णवृद्धेः विषये वर्तते, येन विश्वस्य बृहत्तमेषु शैक्षणिकमूल्यांकनेषु अन्यतमं प्रदाने साहाय्यं भवति। पि. ऐ. एस्. ए. प्रति 3 वर्षे आयोज्यते, तथा च निष्कर्षाः देशानाम् शिक्षा-नीतयः प्रभावयन्ति इति ज्ञायते यतः ते अन्येषाम् सफलतातः शिक्षन्ते। 2025 तमे वर्षे 90 तः अधिकाः देशाः भागं ग्रहीष्यन्ति।
#TECHNOLOGY #Sanskrit #AU
Read more at Australian Council for Educational Research
उदयोन्मुख-नवीन-सीमा-प्रौद्योगिकी-अधिनियमः-यथा लोडिङ्ग्
प्रतिनिधयः लौ-कोरिया (डी-सी. ए.), मोर्गन्-लट्रेल् (आर्-टी. एक्स्.) इत्येताः एप्रिल् 2 दिनाङ्के ऎमर्जिङ्ग्-इन्नोवेटिव्-बार्डर्-टेक्नालजीस्-आक्ट् इतीदं प्रावर्तयन्, यत् द्विदलीय-विधिः आसीत् येन सीमा-सुरक्षा-कार्याणि वर्धन्ते स्म। अस्मिन् विधये, सीमायां आर्टिफिसियल् इन्टेलिजेन्स् (ए. ऐ.), मशीन्-लर्निङ्ग्, नानोटेक्नोलोजि इत्यादीनां नवीनप्रौद्योगिकीनां एकीकरणार्थं गृहसुरक्षाविभागस्य (डी. एच्. एस्.) योजना काङ्ग्रेस्-समक्षं प्रस्तावेत्। मार्गसूच्यां डी. एच्. एस्. इत्यस्य 2024 योजनानां विवरणं दत्तम् अस्ति, यासु प्रौद्योगिकीनां परीक्षणोपयोगाः अपि अन्तर्भवन्ति, येन राष्ट्राय सार्थकलाभः प्राप्यते।
#TECHNOLOGY #Sanskrit #VN
Read more at Fullerton Observer
शीर्ष 10 टूरबिलन घड़िया
वाच्टैम् आर्काईव्स् इत्येषा दशान् टूर्बिल्लन्-वाचस् इत्येतान् अवलोकयति यत् पारम्परिक-यान्त्रिकीनां आधुनिक-केन्द्रीकृत-विन्यासेन सह विलीनं करोति। एकः नूतनः प्रवृत्तिः अपि तस्य न्याय्यभागस्य योगदानं करोति-बहवः माडेल्-विशेषाः उच्च-तन्त्रज्ञानस्य एतावान् प्रबलेन महत्त्वेन शैलीकृतानि सन्ति यत् तेषां टूर्बिलोन्-विशेषाः तेषां समग्र-विन्यासेषु सामञ्जस्येन योजयन्ति। टैटेनियम्-अल्युमिनियम् मिश्रधातुः, निर्मितं क्यालिबर् आर्. एम्. <ऐ. डि. 1>, स्वयंचालितं, 30 खण्डाः, $<ऐ. डि. 2>।
#TECHNOLOGY #Sanskrit #SE
Read more at Watchtime.com
वेरकाडा इत्यस्य 3-3-3 कार्यक्रमः लघुव्यापारानां महामारीतः जीवितुं साहाय्यं करोति
वेरकाडा इतीदं विशिष्टकार्यलाभस्य माध्यमेन मूलविषयान् प्रति तथा आफ्लैन् प्रति च पुनः आनयति। 3 अपराह्णेः अनन्तरं त्रीणि वा अधिकानि कर्मचारिणः आहारेषु पेयेषु च आहत्य $30 यावत् व्ययं कर्तुं शक्नुवन्ति। स्यान् माटियो-प्रदेशः अस्मिन् विषये सार्वजनिक-स्वास्थ्य-आपत्कालस्य उद्घोषणं कुर्वन् राष्ट्रस्य प्रथमः प्रदेशः अभवत्, अस्मिन् मासे एकाकीपणस्य निवारणार्थं $1 मिलियन् निवेशयितुं प्रतिज्ञां कृतवान्।
#TECHNOLOGY #Sanskrit #SK
Read more at The Mercury News
ब्याटरी-टेक्निक्स् इत्यस्य प्रगतिः प्रवर्धमाना अस्ति यतः ई. वी. तथा अन्यानि एलेक्ट्रानिक्-उपकरणानि द्रुत-चार्जिङ्ग्-पवर्-प्याक् इत्यस्य अपेक्षां वर्धयन्ति
ब्याटरि-विज्ञानस्य विषये मेरिल्याण्ड्-राज्यस्य ऐ. ओ. एन्. सञ्चय-व्यवस्था काश्चन नियमान् उल्लङ्घयति इति प्रतीयते। लिथियम्-अयान्-विद्युत्-सञ्चिकासु सामान्यतया आनोड्, क्याथोड्, इलेक्ट्रोलैट् च भवन्ति-ये सर्वे सामान्य-रसायनशास्त्रस्य कार्यार्थम् आवश्यकानि भवन्ति। परन्तु सद्यः एव ऐ. ओ. एन्. वार्ता-प्रकाशनं विशिष्टविन्यास-परिकल्पनेन सह 'अनोड्लेस्' इति रचनां प्रवर्धयति। महती वार्तायाः भागः अस्ति यत् यू. एस्. सैन्येन सह तान्त्रिकस्य नियुक्तेः सूचना अस्ति, यतः सा जीविता आसीत्।
#TECHNOLOGY #Sanskrit #SK
Read more at The Cool Down