TECHNOLOGY

News in Sanskrit

मैक्रान्-तन्त्रज्ञानम्-इदानीं मैक्रान्-तन्त्रज्ञानम् क्रेतुं समयः अस्ति वा
मैक्रान् टेक्नालजी (एन्. वै. एस्. ई.: एम्. यू.) इत्येषा प्रथम-सी. वै. 2024 मध्ये विश्लेषकाणां अपेक्षायाः अपेक्षया परिणामान् सूचितवती, यस्य राजस्वः प्रतिवर्षं $5.82 बिलियन् यावत् वर्धते। कम्पनी प्रतिशेयर् $0.42 यावत् गैर-जी. ए. ए. पी. लाभं प्राप्नोत्, यत् गतवर्षस्य समान-त्रैमासिके प्रतिशेयर् $1.91 यावत् हानिः आसीत्। अस्माभिः मन्यन्ते यत् कम्पेनी इदानीमपि उन्नतेः आरम्भिकेषु दिनेषु अस्ति, यतः एषा केवलं क्रमानुसारेण द्वितीय-त्रैमासिके एव वृद्धिः आसीत्। सङ्कीर्णे आपूर्ति-परिसरे, आविष्कर्तुः।
#TECHNOLOGY #Sanskrit #BR
Read more at The Globe and Mail
परियोजना पास्टा (प्लाज्मा निर्जंतुकीकरण और उपचार उपकरण
डा. मिङ्क्वान् किम् इत्ययं पृथिव्यां उपयोक्तुं अन्तरिक्ष-तन्त्रज्ञानं स्व्यकरोत्। विञ्चेस्टर्-नगरस्य रायल्-हाम्प्शैर्-कौण्टि-चिकित्सालये एतेषां प्रतिरूपाणां परीक्षणं प्रचलति।
#TECHNOLOGY #Sanskrit #BR
Read more at Interesting Engineering
चीनदेशस्य आर्टिफिसियल् इन्टेलिजेन्स् (आर्टिफिसियल् इन्टेलिजेन्स्-ए. ऐ.) इत्यस्य विकासः
चीनदेशः 2030 तमवर्षपर्यन्तं विश्वस्य प्रमुखं ए. ऐ. नवान्वेषणकेन्द्रं भवितुम् उद्युक्तः अस्ति। चीनदेशः आर्टिफिसियल् इन्टेलिजेन्स् इत्यस्य प्रमुखानां उपयोजनानां औद्योगिकीकरणस्य च समस्यानां समाधानार्थं वैज्ञानिक-प्रौद्योगिकीय-अनुसंधान-विकासस्य (आर्. एण्ड्. डि.), उपयोजनप्रवर्धनस्य, औद्योगिकविकासस्य च विषये नीतयः प्रावर्तयत्। गुवाङ्डोङ्ग्, जियाङ्ग्सु, अन्हुयी, सिचुआन् इत्यादयः चीनदेशीयाः प्रदेशाः अपि ए. ऐ. अवसरान् ग्रहीतवन्तः सन्ति।
#TECHNOLOGY #Sanskrit #NO
Read more at Xinhua
कोपिलोट् इत्यनेन सह भवान् 7 उत्कृष्टानि कार्याणि कर्तुं शक्नोति
कोपैलट् ए. ऐ. सहायकः सृजनात्मक-लेखनात् आरभ्य कोडिंग्-पर्यन्तं चित्र-निर्माणपर्यन्तं सर्वप्रकाराणां कार्याणि सम्पादयितुं शक्नोति। प्रश्नान् पृच्छन्तु, जाल-स्रोतात् उत्तरान् च प्राप्नुयात्, कोपिलोट् न केवलं विषयवस्तु जनयति-अपि तु जालपुटं अन्विष्य भवतः प्रश्नानाम् उत्तरम् अपि दातुं शक्नोति। भवान् तं "आगामि पूर्णं सूर्यग्रहणं कथं द्रष्टुं शक्नोमि" इत्यादीनि प्रश्नान् पृच्छतु तथा च तत् अतीव प्रासङ्गिकानि उत्तरानि निर्मातुं शक्नोति। निःशुल्कं संस्करणं 1 एम्. बी. पर्यन्तं सञ्चिकानां सारांशं अनुमन्यते, परन्तु कोपिलोट् प्रो इत्यस्मै उन्नतीकरणं 10 एम्. बी. सञ्चिकायाः सीमाम् उद्घाटयति।
#TECHNOLOGY #Sanskrit #NO
Read more at The Indian Express
प्रथम-सोलार्-ऐ. एन्. सी. इत्यस्य मुख्य-तन्त्रज्ञान-अधिकारिणः 1,937 शेर्स् विक्रीयत
फ़र्स्ट्-सोलार्-ऐ. एन्. सी. इति विस्तृतस्य फोटोवोल्टायिक् (पी. वी.) सौरव्यवस्थायाः प्रमुखः वैश्विक-प्रदायकः अस्ति यः स्वस्य उन्नतस्य माड्यूल् इत्यस्य तथा सिस्टम्-तन्त्रज्ञानस्य च उपयोगं करोति। कम्पेनी-विशेषस्य एकीकृत-विद्युत्-केन्द्र-उपायः अद्य जीवाश्म-इन्धन-विद्युत्-उत्पादनस्य आर्थिकदृष्ट्या आकर्षकं विकल्पं प्रददाति। गतवर्षे आन्तरिकः संयुज्य 3,550 अंशपत्राणि विक्रीयत, स्टाक्-क्रयणं च न कृतवान्। एतत् तस्मिन् एव अवधेः व्यवहारशृङ्खलायाः भागः अस्ति।
#TECHNOLOGY #Sanskrit #NA
Read more at Yahoo Finance
आपल्-संस्था स्वस्य आप्-स्टोर् मध्ये म्यूसिक्-स्ट्रीमिङ्ग्-एप्स् कृते सुलभतरं कर्तुं उपायान् घोषयति
आपल्-संस्था शुक्रवासरे ऐरोप्य-आर्थिकक्षेत्रे स्वस्य आप्-स्टोर् इत्यत्र म्यूसिक्-स्ट्रीमिङ्ग्-एप्स् कृते डिजिटल्-सेवाः क्रेतुं अन्यान् मार्गान् उपयोक्तृभ्यः सूचयितुं उपायान् अघोषयत्। प्रतिबन्धैः सङ्गीत-स्ट्रीमिङ्ग्-प्रतिद्वन्द्वीभ्यः स्पर्धां विफलीकृत्य ऐफ़ोन्-निर्मातृभ्यः ई. यू. इत्यनेन 1.84 बिलियन् यूरो ($1.99 बिलियन्) दण्डः दत्तस्य सप्ताहाणाम् अनन्तरम् एषा घोषणा आगच्छति।
#TECHNOLOGY #Sanskrit #MY
Read more at The Indian Express
एडेको सर्वे, कृत्रिम-बुद्धिः कार्यस्थले आनयति इति उद्विग्नताम् प्रकाशयति
एडेको-समूहः वदति यत् 41 प्रतिशतं वरिष्ठ-कार्यकारिणः लघु-कर्मकराणां अपेक्षां कुर्वन्ति इति। सर्वेक्षणेन ज्ञायते यत्, जनरेटिव्-ए. ऐ. इत्यनेन ओपन्-एन्डेड्-प्राम्प्ट्स् इत्यस्य प्रतिक्रियारूपेण टेक्स्ट्, छायाचित्राणि, वीडियोगणानि च निर्मातुं शक्यते। अड्वर्टैसेमेण्ट्-टेक्-कम्पेनी-विशेषाः अन्तिमेषु मासेषु ले-आफ्-इत्यस्य तरङ्गम् आरभन्ते। 25 प्रतिशतं कम्पेनी-विशेषाः ए. ऐ. इत्यनेन कार्यहानिः प्रेर्यते इति अपेक्ष्यन्त।
#TECHNOLOGY #Sanskrit #KE
Read more at The Indian Express
उद्यम-नवान्वेषण-तन्त्रज्ञान-सप्ताहः एप्रिल्-मासे आचर्यते
इन्नोवेशन्-टेक्नालजि-एण्ड्-इण्डस्ट्रि-ब्यूरो (ऐ. टि. ऐ. बि.) एप्रिल्-मासे बिजनेस्-आफ़्-इन्नोवेशन्-एण्ड्-टेक्नालजि-वीक् (बि. ऐ. टि. वीक्) इत्यस्य आयोजनं करिष्यति, यस्मिन् सर्वकारीय-वित्तपोषित-इन्नोवेशन्-एण्ड्-टेक्नालजि (ऐ. एण्ड्. एम्. पि. टि.) हस्ताक्षर-कार्यक्रमाः, डिजिटल्-इकानमि-समिट्, इनोइक्स् च अन्तर्भवन्ति। बी. ऐ. टी. सप्ताहः स्थानीयप्रतिभाः, हाङ्ग्-काङ्ग्-देशात् बहिः स्थितेभ्यः च प्रायः 20 प्रदेशान्, 3,000 तः अधिकाः प्रदर्शकान् च सङ्गृह्य, हाङ्ग्-काङ्ग्-देशस्य अद्वितीयप्रकृतिं विश्वं प्रति प्रदर्शयति।
#TECHNOLOGY #Sanskrit #IE
Read more at bastillepost.com
नोवेन्टिक् मुख्यवित्तीय अधिकारी-जेरी लेटर
जेरी लेटर् इत्येषः सि. ई. ओ. हर्वे टेस्लर् इत्यस्मै प्रतिवेदनं करिष्यति तथा च कम्पेनी-विशेषस्य वित्तीय-कार्याणां लेखाकरणं, करं, कोषागारं इत्यादीनां सर्वान् पक्षान् परिपालयिष्यति। स्वस्य नूतनां भूमिकां स्वीकृत्य, बराक् ओज़र् इत्येषः क्षेत्रीय-वित्तस्य परिचालनस्य च नेतृत्वं निरन्तरं करिष्यति।
#TECHNOLOGY #Sanskrit #IN
Read more at IndiaTimes
ए. ऐ. दत्तांशः-ए. ऐ. उद्योगस्य भविष्यम
फ़ोटूबकेट् इतीदं विश्वस्य सर्वोच्चं इमेज्-होस्टिङ्ग्-जालपुटम् आसीत्। अस्य 7 कोटिजनाः उपयोक्तारः आसन्, अपि च अमेरिकादेशस्य अन्तर्जालीय-छायाचित्रविपण्यस्य प्रायः अर्धभागः आसीत्। परन्तु उत्पादक-ए. ऐ. क्रान्तिः तत् नूतनं पट्टादानं दातुं शक्नोति यत् समर्पित-ए. ऐ. दत्तांश-संस्थानां <ऐ. डि. 1> उद्योगः अपि उद्भूतः अस्ति, येन वास्तविक-विश्व-विषयवस्तूनां अधिकारः सुरक्षितः भवति।
#TECHNOLOGY #Sanskrit #IN
Read more at The Economic Times